SearchBrowseAboutContactDonate
Page Preview
Page 964
Loading...
Download File
Download File
Page Text
________________ ९०६ प्रश्रव्याकरणसूत्रे सभा प्रसिद्धा, प्रपा-पानीयशाला,आवसथ: परिव्राजकवसतिः,सुकृतशयनासनानि =मुकृतानि=मुष्ठुकृतानि-विहितानि यानि शयनानि शय्याः, आसनानि-सिंहासनानि च तानि तथोक्तानि, शिविका= पालकी ' ति प्रसिद्धा, रथः प्रसिद्धः, शकटम्= गाड़ा' इति भाषा प्रसिद्धम् , यानम् गमनसाधनं रथादिकम् , युग्यम् अश्वादिवाहनम् , स्यन्दनो-रथविशेषः, एषामितरेतरयोगद्वन्द्वः, तास्तथोक्तम् , तथा 'नरनारिंगणेय' नरनारिंगणांश्च-स्त्रीपुरुषसमुदायांश्च, दृष्ट्वा, कथम्भूतानेतान् ? इत्याह-' सोमपडिरूवदरिसणिज्जे' सोमप्रतिरूपदर्शनीयान्-सोम वत् सौम्यतया चन्द्रवत् प्रतिरूपाः=सुन्दराः, अतएव-दर्शनीयाः द्रष्टुं योग्यस्तान् पुनः कथंभूतान् ? ' अलंकियविभूसिए ' अलङ्कृतविभूषितान् अलङ्कृता-मुकुटाद्यलङ्कारैः विभूषिताः वस्त्रादिभिः सज्जिताः ये तान् , पुनः कथंभूतान् ? “पुवकयतवप्पभावसोहग्गसंपउत्ते' पूर्वकृततपः प्रभावसौभाग्यसंप्रयुक्तान् पूर्वकृततपः प्रभावेण प्राप्तं यत्सौभाग्यं तेन संप्रयुक्ता ये ते तथा तान् दृष्ट्वा, तथा-' नड-नट्टग जल्ल मल्लमुट्ठियवेलंवगकहग-पवग-लासग-आइक्खग-लंख-मंख-तूणइल्ल-तुंबवीणिय-तालायरपकरणाणि' नट नर्तक जल्लमल्लमोष्टिकबिडम्बक- कथकआवसथ-परिव्राजकों के स्थान, सुकृत-अच्छी तरह से सजाये गये शयन, आसन, पालकी, रथ; गाडा, यान-गमन के साधनभूत वाहन, युग्य-अश्वादिकवाहन, स्यंदन-रथविशेष, इन सबको, तथा ( नरनारिगणे य ) नर और नारी के वृन्द को कि जो (सोमपडिरूवरिसणिज्जे) चन्द्रमा के जैसा सुन्दर आकार वाला है और इसी से जो दर्शनीय बना हुआ हैं (अलंकियविभूसिए) मुकुट आदि विवध अलंकारों से एवं वस्त्रादिकों से सुसज्जित है, (पुवकय तवप्पभावसोहग्ग संपउत्ते) पूर्वकृत तप के प्रभाव से प्राप्त सौभाग्य से जो युक्त हैं इन सब को देखकर के तथा (नड-नग-जल्ल-मुट्टिय-वेलंबग-कहग-पवग-लासग-आईक्खग-लंख-मंख-तूण-इल्ल-तुंबवीणिय-तालायर-पकरणाणि) ટવાળાં શયનસ્થાન, આસન, પાલખી, રથ. ગાડાં, ચાન-મુસાફરીના સાધનરૂપ વાહન, યુગ્ય અશ્વાદિ વાહન, સ્પંદન-ખાસ પ્રકારના રથ, એ બધાને તથા " नरनारिंगणेय” न२ सने नारीना सभूडने रे " सोमपडिरूवरिसणिज्जे" ચન્દ્રમા જેવાં સુંદર આકારવાળા છે અને તેથી જ જે જેવાં ગમે તેવાં છે, " अलंकियविभूसिए " भुट माहि विविध म । तथा वस्त्रोथी विभूषित छ, “पुवकयतवपभावसोहाग संपउत्ते” पूर्वत तपना प्रभाथी प्रात येत सोलाग्यथी या युत छ, से सौने लेने तथा “नड-नग-जल्ल-मल्लमुद्रिय-वेलंवग-कहग-पवग-लासग-आइक्खग-लंख-मंख-तूण-इल्ल-तुबवीणिय -ता શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy