SearchBrowseAboutContactDonate
Page Preview
Page 930
Loading...
Download File
Download File
Page Text
________________ ८७२ प्रश्रव्याकरणसूत्रे लेवे, चंदो इव सोमयाए सूरोव्व दित्ततेये, अचले जहमंदरे गिरिवरे, अक्खोभो सागरेव्व थिमिय पुढवी विय सव्वफासविसहे तवसावि य भासरासिच्छन्नेव जायतेए जलियहुयासणो विव तेयसा जलंते गोसीसचंदणं पिव सीयले सुगंधीय हरओ विव, समियभावे उग्घोसियसुनिम्मलं आयंसमंडलतलं व पागडभावेण सुद्धभावे, सोंडीरो कुंजरो व, वसभो व जायथामे, सीहोव जहा मिगाहिवे होइ दुप्पधरिसे, सारयसलिलं व सुद्धहियए भारंडे चेव अप्पमत्ते खग्गिविसाणं एगजाए खाणू व उड्ढकाए सुण्णागारेव्व अप्पडिकम्मे सुण्णागारा वणस्संतो निवायसरणप्पइवज्झामणमिव निप्पकंपे जहा खुरोचेव एगधारे जहा अहीचेव एगदिट्टी आगासं चेव निरालंबे विहगे विव सव्वओ विप्पमुक्के कय. परनिलए जहा चेव उरए, अप्पडिबद्धो अनिलोव्व, जीवोव्य अप्पडिहयगई, गामे गामे य एगरायं णगरे णगरे पंचरायं दूइज्जंते य जितिंदिए जियपरिसहे य निब्भए विऊ सचि. ताचित्तमीसएहिं दव्वेहिं विरागयंगए संचयओ विरए मुत्ते लहगे निरवखे जीवियमरणासविप्पमुक्के निस्संधं निव्वणं चरितं धीरे काएण फासयंते सययं अज्झप्पज्झाणजुत्ते निहुए एगे चरेज धम्मं ॥ सू० ५॥ ' एवं ' इत्यादि टीका-' एवं ' एवम् = उक्तप्रकारेण साधुधर्मनिरतः ' से संजए' स संयतः संयमी — विमुत्ते ' विमुक्तः संग्रहकरणाद् विमुक्तः ‘निस्संगो' निःसङ्गः पाई पच्यु का कामकारेण साधर्मनिरतः से संजप सर શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy