SearchBrowseAboutContactDonate
Page Preview
Page 865
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ०४ सू०६ 'असंसक्तवासवसति'नामकप्रथमभावनानिरूपणम्८०७ ‘भसणा वा ' भ्रंशना वा-ब्रह्मचर्यस्य देशतो भङ्गो वा, तथा-' अट्ट ' आतम्इष्ट संयोगाभिलाषरूपम् , ' रुदं ' रौद्रं तदुपायभूतहिंसाऽनृतादत्तादानग्रहणानुबन्धरूपम् , ' झाणं' ध्यानं ' होज्जा' भवेत् ' तं तं च ' ततच्च ‘वज्जेज्ज' वर्जयेत् , कः ? इत्याह-यः ‘बज्जभीरुः ' अवद्यभीरू-सावधवसतिवासजन्यपापभीरूः, अत एव- अणायतणअंतपंतवासी' अनायतनान्तमान्तवासी न आयतनं स्त्रीपशुपण्डकानामित्यनायतनम् , स्त्रीपशुपण्डकरहितमित्यर्थः, अन्तम् इन्द्रियाननुकूलं, पर्णकुटयादि, प्रान्तं तदेव प्रकृष्टं श्मशानशून्यगृहक्षमूलादिकं वा स्थान तत्र वस्तुं शीलं यस्यासौ-निर्दोष वसतिवासीत्यर्थः, स तादृशं स्थानं वर्जयेदिति भावः । उपसंहरनाह–' एवं ' एवम् अनेन प्रकारेण 'असंसत्तवासंवसइसमिइजोगेण' असंसक्तवासवसतिसमितियोगेन=असंसक्तः स्त्रीपशुपण्डकसंसर्गरहितो यो (भंसणा) एक देश से वह भंग होने की संभावना हो तथा (अहं रुदं च झाणं होज्जा ) इष्ट संयोगाभिलाषरूप आर्तध्यान, हिंसा, झूठ, चोरी आदि में आनंद मानने रूप रौद्रध्यान, उसके चित्त में जग जाने की संभावना हो, तो साधु को (तं तं च) उस स्थान का (वज्जेज्ज) परित्याग कर देना चाहिये। क्यों कि साधु (अवज्जभीरू) सावद्यवसति वास जन्य पाप से सदा भीरु-डरने वाला होता है। (अणायतणअंतपंतवासी) और वह ऐसे ही निर्दोष स्थान में ठहरता है कि जहां स्त्री, पशु, पंडक नहीं रहते हों, तथा जो अपनी इन्द्रियों के अनुकूल न हो, किन्तु श्मशान, शून्यगृह, वृक्षमूल आदिरूप हो। इसलिये जब सिद्धान्त में निषि वसति में ठहरने की आज्ञा प्रभु की हैं तो यह बातनिश्चित है कि वह सदोषवसति में न ठहरे । ( एवं असंसत्तवास"वा" अथवा " भंसणा" मे शिथी तमा न थानी सविता जय तथा “ अट्ट रुदं च झाणं होज्जा” ट सयालिसा. ३५ मात्त ध्यान, હિંસા, જૂઠ, ચોરી આદિમાં આનંદ માનવારૂપ રૌદ્રધ્યાન, તેના ચિત્તમાં ઉત્પન્ન थपानी १४यत डाय तो साधुये “ तं तं च" ते ते स्थानन। "वज्जेज्ज" परित्याग ४ । २. ४२ है साधु " अवज्ज-भीरू" सापय वसति. पास ४न्य पापोथी सहा ७२ना२ डाय छे. “ अणायतण अंतपंतवासी" भने તે એવા નિર્દોષ સ્થાનમાં રહે છે કે જ્યાં સ્ત્રી, પશુ, પંડક રહેતા હોય નહીં તથા જે પિતાની ઇન્દ્રિયને અનુકૂળ ન હોય, પણ સમશાન, ખાલી મકાન, વૃક્ષમૂળ આદિ રૂપે હેય. તેથી નિર્દોષ વસતિ (વસવાટ) માં રહેવાની સિદ્ધાંતમાં પ્રભુએ આજ્ઞા આપેલી છે તે એ વાત નિશ્ચય જ છે કે તેમણે सहीष सतिभा २ ले नही." एवं असंसत्तवासवसतिसमिइजोगेण " શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy