SearchBrowseAboutContactDonate
Page Preview
Page 844
Loading...
Download File
Download File
Page Text
________________ ૭૮૯ प्रश्रव्याकरणसूत्रे C 6 लबसत्तमच्च 9 6 क्षेत्रस्य महत्वादिन्द्रयस्याति शुभपरिणामत्वाच्च प्रवरः । ' सभाय ' सभासु = प्रतिभवन विमान भाविनीषु सुधर्मसभोत्पातसभाऽभिषेकसभाऽलंकारसभाव्यवसायसभासु च मध्ये 'जहा ' यथा ' सुहम्मा' सुधर्मा सभा प्रवरा ' भवे ' भवति तथैवेदं ब्रह्मचर्यं व्रतेषु प्रवरं भवति । तथा-' ठिइसु ' स्थितिषु = आयुष्केषु मध्ये ' लवसप्तमेव = अनुत्तर देवभवस्थितिर्यथा प्रवरा । दाणाणं चेव अभओदाणं ' दानानां मध्ये अभयदानमिवेदं ब्रह्मचर्य प्रवरम् । ' कंबलाणं कम्बलानां मध्ये ' किमिराओ चेव ' कृमिराग इव - कृमिरागकम्बल इव क्रमेः = रक्तकीट विशेषस्य राग इव रागो यस्य कम्बलस्य भवति स कम्बलः क्रमि राग कम्बल प्रोच्यते, रक्तकम्बल इत्यर्थः, तथा - 'संघयणे ' संहनने - संहननमध्ये वज्र - ऋषभादीनां षण्णां संहननानां मध्ये ' वज्जरिसभे' वज्रऋषभं संहननं प्रवरम् संठाणे ' संस्थाने=षड्रविध संस्थानमध्ये यथा ' समवउरंस ' समचतुरस्रं संस्थानं ( सभासु जहा सुहम्मा भवे सभाओं में जैसे सुधर्मा सभा श्रेष्ठ होती हैं, अर्थात् सुधर्मा सभा उत्पात सभा, अभिषेकसभा, अलंकारसभा, व्यवसायसभा, इन सभाओं में जैसे सुधर्मा सभा सब से श्रेष्ट मानी जाती है उसी प्रकार यह ब्रह्मचर्यव्रत भी समस्त व्रतों में श्रेष्ठ माना जाता है। तथा ( ठिईसु जहा लवसत्तमव्यपवरा) आयुओं में अनुत्तरविमानवासी देवों की जैसे आयु उत्तम मानी जाती है और ( दाणाणं चेव अभयो दाणं ) दानों के बीच में जैसे अभयदान श्रेष्ठ माना जाता है उसी तरह यह ब्रह्मचर्यव्रत भी समस्तव्रतों में प्रधान व्रत माना जाता है । तथा ( कंवला किमिराओ चेव ) कंबलो में जैसे रक्त कम्बल, (संघपणे चेववज्जरिसभे) छह संहननों में जैसे वज्रऋषभसंहनन, ( संठाणे चेव समचउरंसे ) छह संस्थानों में जैसे समचतुरब्रह्मसोङ श्रेष्ठ होय छे, “सभासु जहा सुहम्मा भवे " सभायामां प्रेम सुधर्मा सला श्रेष्ट होय छे, भेटले सुधर्भासला, उत्पाट्ठसभा, अभिषेऽसला, अक्षકારસભા. વ્યવસાયસભા, એ સભાઓમાં જેમ સુધર્માસભાને શ્રેષ્ઠ માનવામાં આવે છે; એ જ પ્રકારે આ બ્રહ્મચય વ્રતને પણ સર્વવ્રતામાં શ્રેષ્ઠ માનવામાં આવે છે. તથા ठिइस जहा लवसत्तमव्वपवरा " आयुष्यामां प्रेम अनुत्तर विभानवासी देवानुं आयुष्य प्रेम उत्तम मनाय छे, भने “ दाणाणं चेव अभओदाणं " हानोमां प्रेम अलहान श्रेष्ट मनाय छे, थेप्रमाणे मा ब्रह्मर्य વ્રત પણ સમસ્ત તેામાં શ્રેષ્ઠ મનાય છે. તથા कंवलाणं किमिराओ चेव " भीमा प्रेम र म संघयणे चैव वज्जरिसमे " છ સહનનેામાં જેમ वन्मऋषभ सांडुनन, “संठाणे वेव समचउर से " छ संस्थानामा प्रेम समयतुरख (( 66 શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy