SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ ५७० संप्रति अहिंसामाहात्म्यमाह - मूलम् - एसा भगवई अहिंसा, जा सा भीयाणं पिव सरणं पक्खीणं पिव गयणं, तिसियाणं पिव सलिलं, खुहियाणं पिव असणं, समुद्दमज्झेव पोषवहणं, चउप्पयाणं च आसमपयं, दुहट्टियाणं च ओसहिबलं, अडवीमज्झे च सत्थगमणं, एत्तो विसितरिया अहिंसा जा सा पुढवीजल अगणि मारुयवणस्सइ - बीय हरिय - जलचर-थलचर-खहयर तस - थावर - सव्वभूयखेमकरी ॥ सू० ३ ॥ टीका - ' एसा भगवई ' इत्यादि प्रश्रव्याकरणसूत्रे 1 एषा = जिनशासनप्रसिद्धा-अहिंसा भगवती या सा 'भोयाणं पिव सरणं भीतानामिव शरणम् = भय भीतानां प्राणिनां त्राणाथ गृहमिवास्ति, ' पक्खीणंपिच गयणं' पक्षिणामिव गगनम् = पक्षिणां गगनमित्र, यथा पक्षिणां गमने गगनमाधारो भवति, तथैव सर्वधर्माणामियमहिंसाऽऽधारः । ' तिसियाणं पिव सलिलम् = अब सूत्रकार इस अहिंसा के माहात्म्य को प्रदर्शित करते हैएसा भगवई ' इत्यादि० । 6 टीकार्थ - ( एसा ) जिनशासन में प्रसिद्ध यह ( अहिंसा भगवई ) अहिंसा भगवती ( जा सा ) जो वह अहिंसा ( भीयाणं पिव सरणं) भयभीत हुए प्राणियों की रक्षा करने के लिये घर जैसी है । ( पक्खीणं पिव गगणं) तथा जिस प्रकार पक्षियों को गमन करने में आधारभूत आकाश होता है उसी तरह समस्त धर्मों की आधारभूत यह अहिंसा ही है । ( तिसियाणं पिव सलिलं ) जिस प्रकार तृषित व्यक्तियों की 66 एसा હવે સૂત્રકાર આ અહિંસાનુ મહાત્મ્ય દર્શાવે છે एसा भगवई " इत्याहि. " निशासनमा प्रसिद्ध ते" अहिंसा भगवई ” अहिंसा लगवती, 66 जा सा " " " भियाणं पिव सरणं" लयलीत मनेव प्राणीयोनी रक्षा ४२वाने भाटे घर समान छे, “पक्खीणं पिव गगणं " તથા જેમ પક્ષીઆને ગમન કરવામાં આકાશ આધારભૂત થાય છે, એજ પ્રમાણે સમસ્ત ધર્મોને માટે આધારભૂત આ અહિંસા જ છે, तिखियाणं पिव सलिलं " प्रेम त२ 66 66 શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy