SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ ५५० प्रश्नव्याकरणसूत्रे अपि तु नैव किमपि । ये औषधं न पिबन्ति ते रोगनिवारणे कथमपि समर्था न भवन्तीति भावः । सूत्रे ' नेच्छइ ' इत्यत्रैकवचनमार्षत्वात् ॥ ४ ॥ भावेन = अन्तःकरणेन पञ्चैव च प्राणातिपाताद्यास्रवद्वाराणि 'उज्झिऊणं ' उज्झित्वा त्यक्त्वा तथा पञ्चैव च प्राणातिपातादिविरमणलक्षणानि संवरद्वाराणि ' रक्खिऊण' रक्षित्वा = पालयित्वा = कर्मरजोविप्रमुक्ताः सन्तः सिद्धिवरां = सिद्धीनां मध्ये वरा श्रेष्ठा सकलकर्मक्षयलभ्या भावसिद्धिस्तां तथोक्ताम्, अतएव अनुत्तरां सर्वोत्तमां ' जंति ' यान्ति - अपुनरावृत्ति सिद्धिगतिं गच्छन्तीत्यर्थः ॥ ५ ॥ , इति श्री विश्वविख्यात - जगद्रवल्लभ - प्रसिद्धवाचकपञ्चदशभाषाकलितललितकलापालापक- प्रविशुद्धगद्यगद्यनैकग्रन्थनिर्मापक- वादिमानमर्दक- श्री शाहू छत्रपतिकोल्हापुर राजप्रदत्त - 'जैनशास्त्राचार्य ' पदभूषित-कोल्हापुरराजगुरु - बालबह्मचारि - जैनाचार्य - जैनधर्म दिवाकरपूज्य श्री - घासीलाल - प्रतिविरचितायां दशमाङ्गस्य श्री प्रश्नव्याकरणसूत्रस्य सुदर्शन्याख्यायां व्याख्यायां हिंसादिपञ्चास्रवद्वाररूपः प्रथमो विभागः समाप्तः ॥ १ ॥ विरेचन औषधि जिस प्रकार कोष्ठ की शुद्धि कर देता है उसी प्रकार प्रभु के वचनरूप औषध भी कोष्टरूप आत्मा की शुद्धि विधायक होती हैं, इसलिये इन्हें विरेचक चूर्ण के जैसा कहा है ॥ ४ ॥ जी भव्य जीव (भावेण पंचेव उज्झिणं) भावपूर्वक इन पूर्वोक्त प्राणातिपात आदि पांच आस्रव द्वारों को छोड़ करके और (पंचैव रक्खिऊण) प्राणातिपातादिविरमणरूप पांच संवरद्वारो पाल करके ( कम्मरयविष्यमुक्का ) कर्मरूप रज से सर्वथा रहित हो जाते हैं, वे (अनुत्तर सिद्धवर जंति ) अपुनरावृत्तिरूप सर्वोत्तम भावसिद्धि सिद्विगति को प्राप्त करते हैं ||५|| ॥ ये पांच आस्रव - ' अधर्म ' द्वार समाप्त हुए ॥ ॥ प्रश्नव्यारण सूत्र का प्रथम विभाग समाप्त ॥ થઈ શકતા નથી જેમ વિરેચન ઔષધિ કાઠે સાફ કરી નાખે છે તેમ પ્રભુનાં વચનરૂપી ઔષધ પણ આત્મ રૂપી કાઠાની શુદ્ધિ કરનાર છે, તેથી તેને વિરેચન यू समान हे छे ॥ ४ ॥ "" थे भव्य वो "भावेणं पंचेव उज्झिऊणं " ભાવ પૂર્વક તે પૂર્વોક્ત प्रातिपात यांय भाव द्वाराने छोडीने, “ पंचैव रक्खिऊण " आशाकम्मरयविमुक्का તિપાતાદિ વિરમણુરૂપ પાંચ સંવરદ્વારાનું પાલન કરીને “ કર્માંરૂપ રજથી તદ્દન રહિત થઈ જાય છે. તેઓ “ अनुत्तर सिद्धिवर जंति " જ્યાંથી આ સ`સારમાં પાછા આવવું પડતું નથી એવું સર્વોત્તમ ભાવસિદ્ધિ सिद्धिगति-भोक्ष प्राप्त उरे छे, था ૫ પાંચ આસવદ્વાર સમાપ્ત ! ! પ્રશ્નવ્યાકરણ સૂત્રને પહેલા વિભાગ સમાપ્ત ॥ શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy