SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ०५सू० ५ अध्ययनोपसंहारः उक्तोस्रवपञ्चक निगमनाय गाथापञ्चकमाह ' एएहिं ' इत्यादिमूलम्-एएहिं पंचहिं आसवेहिं रयमाचिणित्तु अणुसमयं । चउविहगइ परंतं, अणुपरियéति संसारं ॥ १ ॥ सव्वगई पक्खंदे, काहिति अणंतगे अकयपुण्णा । जेय न सुणंति धम्म, सोऊण य जे पमायंति ॥२॥ अणुसिटुपि बहुविहं, मिच्छदिट्टी य जे नरा अबुद्धीया। बद्धनिकाइयकम्मा, सुगंति धम्मं न य करेंति ॥३॥ किं सक्का काउंजे, जं नेच्छइ ओसहं मुहा पाउं । जिणवयणं गुणमहुरं, विरेयणं सव्वदुक्खाणं ॥ ४ ॥ पंचेव य उज्झिऊणं, पंचेव य रक्खिऊण भावेणं। कम्मरयविप्पमुक्का, सिद्धिवरमणुत्तरं जंति ॥५॥सू०६॥ ॥ इय पंच आसवदारा समत्ता ॥ छाया-एतैः पञ्चभिरास्रवै रज आचित्यानुसमयम् । चतुर्विधगतिपर्यन्तमनुपर्यटन्ति संसारम् ।। १॥ सर्वगतिप्रस्कन्दात् , करिष्यन्ति अनन्तकान् अकृतपुण्याः। ये च न श्रृण्वन्ति धर्म, श्रुत्वा च ये प्रमाद्यन्ति ।। २॥ अनुशिष्टमपि बहुविधं, मिथ्यादृष्टिका ये च नरा अबुद्धिकाः। बद्धनिकाचितकर्माणः, श्रृण्वन्ति धर्म न च कुर्वन्ति ॥ ३ ॥ किं शक्ताः कत्तुं ये, यन्नेच्छन्ति औषधं मुधा पातुम् । जिनवचनं गुणमधुरं, विरेचनं सर्वदुःखानम् मे ४ ॥ पश्चैव च उज्झित्वा, पञ्चैव च रक्षित्वा भावेन । कमरजो विषमुक्ताः, सिद्धिवरामनुत्तरां यान्ति ॥ ५॥ टोका-एतैः = अनन्तरोपवर्णितस्वरूपैः पञ्चभिः = पञ्चसंख्यकैरास्रवैःप्राणातिपातदिरूपैः ‘रयं ' रजः-ज्ञानावरणीयादि कर्ममलम् , आत्मनो मलिनकारकत्वात् 'अणुसमयं ' अनुसमयं = प्रतिक्षणम् ' आचिणित्तु' आचित्य अब सूत्रकार उक्त इन पांच आस्रवों के विषय में पांच गाथाओं द्वारा संक्षिप्तरूप से उपसंहार करते हुए अपने विचार प्रदर्शित करतें હવે સૂત્રકાર ઉપરોક્ત પાંચ આસ વિષે પાંચ ગાથાઓ દ્વારા સ ક્ષિપ્ત શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy