SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ० ४ सू० १.४ चतुर्थमन्तरनिरूपणम् अपि, 'अवितित्ता कामाणं' अतृप्ता कामानाम् कामोपभोगेष्वतृप्ता एव 'उवणमंतिमरणधम्मं ' उपनमन्ति मरणधर्म-म्रियन्त इत्यर्थः ॥ सू०१३ ॥ एतावताऽब्रह्माख्यचतुर्थाधर्मद्वारस्य ' ये च कुर्वन्ति' इति पञ्चममन्तरनिरूपितम् । साम्प्रतं पूर्वमनुक्तं ' यथाकृतम् ' इति तृतीयमन्तारं ' यत्फलं ददाति' इति चतुर्थमन्तारं च वर्णयन्नाह-'मेहुण' इत्यादि मूलम्-मेहुणसन्नासं पगिद्धाय मोहभरिया सत्थेहि हणंति एकमेकं विसय-विस-उदीरएहिं अवरे परदारेहिं हम्मंति विसुणिया धमनासं सयणविप्पणासं च पाउणंति परस्स दाराओ जे अविरया। मेहुणसण्णा संपगिद्धाय मोहभरिया अस्साहत्थी गवाय महिसा मिगाय मारिति एकमेकं । मणुयगणा बानरा य पक्खी य विरुज्झंति मि. त्ताणि खिप्पं भवंति सत्तू । समयधम्म गणे य भिंदति पारदारी धम्मगुणरयाय बंभयारी खणेण उल्लोइंति चरित्ताओ। जसमंता सुव्वया य पावंति अजसकित्तिं । रोगत्ता वाहिया वटुंति रोयवाही, दुवेय लोए दुराराहगा भवंति इहलोए चेव परलोए परस्त दाराओ जे अविरया। तहेव केइ परस्स दारं गवेसमाणा गहिया य हयायबद्धारुद्धा य एवं जावगच्छंति विउल मोहाभिभूयसण्णा । मेहुण मूला य सव्वंति तत्थ तत्थ वत्तपुव्वा संगामा जणक्खयकरा निवासिनी स्त्रियां कामसुखों को भोगती रहती हैं। परन्तु फिर भी उनसे ये तृप्त नहीं होती हैं। इस तरह कामभोगों में अतृप्त बनकर ही ये अन्त में मृत्यु को प्राप्त हो जाती हैं । सू०१३ ॥ નિવાસિની લલનાએ કામગ ભેગવ્યા કરે છે, છતાં પણ તેમનાથી તેઓ તૃપ્તિ અનુભવતિ નથી. આ પ્રમાણે કામગથી અતૃપ્ત રહીને જ તેઓ મૃત્યુ पामे छ. ॥ १३ ॥ શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy