SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ० ४ सू० ११ युगलिकस्वरूपनिरूपणम् एवं रूपं संहननम्-अस्थिरचनाविशेषो येषां ते तथा । 'समचउरंससंठाण संठिया' समचतुरस्रसंस्थानसंस्थिताः = तत्र समाः = अन्यूनाधिकाः चतस्रः अस्रयः चतुर्दिग्विभागोपलक्षिताः शरीरावयवा यत्र तत् , समचतुरस्रत्वं च पर्यङ्कासनोपविष्टस्य दक्षिणस्कन्धाद् वामजानुपर्यन्तं, तथा वामस्कन्धाद् दक्षिण जानुपर्यन्तं समत्वं, तदेव संस्थानं = शरीररचनाविशेषः, तेन संस्थिताः= युक्ता स्ते तथा 'छाय उज्जोवियंगमंगा' छायोद्योतिताङ्गोपाङ्गाः - छायया = शरीर कान्त्या उद्योतितानि देदीप्यमानानि अङ्गोपाङ्गानि येषां ते तथा देदीप्यमानशरोराः, 'पसत्थच्छवी ' प्रशस्तछवयः सुन्दराकृतयः 'निरायंका' निरातङ्काः = रोगरहिताः ‘कंकगहणी ' कङ्कग्रहणाः कङ्कस्य-पक्षिविशेस्येव ग्रहणं-गुदाशयो येषां ते तथा-नीरोगवर्चस्का 'कवोयपरिणामा' कपोतपरिणामाः कपोततुल्या जैसे—“रिसहो उ होइ टोप, वज्जं पुण कीलिया वियाणाहि । उभओ मक्कडबंधो, नारायं तं वियाणाहि" ॥१॥ जिस संस्थान में चतुर्दिगविभागोपलक्षित शारीरिक अवयव न्यू. नाधिकतारूप दोष से वर्जित होते हैं-अर्थात्-पर्यङ्कासन से उपविष्ट पुरुष के दक्षिणस्कंध से लेकर वामजानुपर्यत और वामस्कंध से लेकर दक्षिण जानु पर्यंत जो समानता रूप से शारीरिक अवयवों की रचना है उसका नास समचतुरस्रसस्थान है। (छायउज्जोवियंगमंगा) इनके शारीरिक अवयव अपने शरीर की कांतिरूप छाया से सदा देदीप्यमान बने रहते हैं (पसत्थच्छवी) इनकी आकृति बड़ी मनोज्ञ सुन्दर होती है। (निरायंका ) इन्हें कोई भी रोग नहीं होता है। (कंकगहणी) इनका गुदाशय-गुह्यप्रदेश पक्षी के गुह्यभाग की तरह लेपरहित मलवाला होता है। (कवायपरिणामा ) इनका आहार कबूतर के आहार के परिपाक जैसा "रिसहो उ होइ पट्टो वजं पुण कीलिया वियाणाहि । उभओ मक्कडबंधो, नारायं तं वियाणाहि" ॥१॥ જે વ્યવસ્થામાં ચારે દિશાને અનુલક્ષીને શારીરિક અવયવો ન્યૂનતા અથવા અધિકતાના દેષથી રહિત હોય છે, એટલે કે પર્યકાસને બેઠેલા પુરૂષના જમણા ખભાથી લઈને ડાબા ઢીંચણ સુધી અને ડાબા ખભાથી લઈને જમણા ઢીંચણ સુધી સમાન રૂપે શારીરિક અવયવોની જે રચના હોય છે તેને સમयतु२खस स्थान ४ छ. " छायउज्जोवियंगमंगा" तेमनां शरीरन मा तमना शरीरनी ति३५ छायाथी सहीप्यमान मनी २ छ “पसत्यच्छवी" तेमनी माति ५५ मनोज्ञ-सु१२ डोय छे. “निरायंका " तभने ६ थत नथी. " कंकगहणी" भने। हाशय-गुह्यमा पक्षीन। गुह्यमानी भ १२हित भगवाणी डोय छे. “ कवोयपरिणामा” भने। माडा२ अभूतराना શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy