SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ०४ सू० १० युगलिकस्वरूपनिरूपणम् मदान्वितस्तेन तुल्यः सदृशो विक्रमः पराक्रमः, तद्वदेव विलासिता-विलासयुक्ता गति येषां ते तथा अत्र गजस्य पराक्रमेण गत्या च सादृश्यं प्रदर्शितम् , तथा ' वरतुरगसुजायगुज्झदेसा ' वरतुरगसुजातगुह्यदेशाः = वरतुरगस्येव = प्रशस्ताऽश्वस्येव सुजाता=सुसंस्थितः लघुत्वेन गुप्त इत्यर्थः, गुह्यदेशो येषां ते तथा 'आइण्णहयोव्य निरुवलेवा' आकीर्णहयइव = जातिमानश्व इव निरूपलेपाः मललेपविवर्जिताः ‘पमुइयवरतुरयसीहअइरेगट्टियकडी' प्रमुदिततुरगसिंहातिरेकवर्तितकटयाप्रमुदिताः = प्रहृष्टा वरतुरगाः = जात्यश्चाः सिंहाः = केस. रिणस्तेभ्योऽतिरेकेण = आधिक्येन वर्तिता = चतुला कटि = कटिप्रदेशो येषां ते तथा 'गंगावत्तगदाहिणावततरंगभंगुररविकिरणोहियविकोसायंतपम्हगंभीरवियडनाभी' गङ्गाऽऽवर्तकदक्षिणावर्ततरङ्गभङ्गुररविकिरणवोधितविकोशायमानपद्मगम्भीरविकटनाभयः, तत्र – गङ्गावर्तकाः = गङ्गा नद्या जलभ्रमः, स च दक्षिणावर्तः तरङ्गभङ्गुरः तरङ्गै भङ्गुरः = वक्रश्च तद्वत् , तथा रविकिरणैःसूर्यकिरणे बोंधितं विकासितं विकासाबस्थां प्राप्नुवत् इत्यर्थः, अत एव-विकोशाउसी अनुरूप ही जिनकी विलासयुक्त गति होती है, तथा (वर-तुरगसुजाय गुज्झदेसा) प्रशस्त घोड़ेके गुह्यभागके समान जिनका गुह्यभाग लघु होनेके कारण गुप्त रहता है । (आइण्णहयोव्वनिरूवलेवा) तथा जातिमान् अश्वकी तरह वह गुह्यभाग जिनका मल के लंपसे विवर्जित रहता है। (पमुइयवरतुरयसीय अइरेगवट्टियकडी) अत्यंत हर्ष संपन्न जात्यश्वकी तथा सिंहकी कटिसे भी अधिक गोल जिनकी कटि होती है, तथा (गंगावत्तग दाहिणावत्त तरंगभंगुर रविकिरण बोहियविकोसायंतपम्हगंभीरवियडनाभी) दक्षिणावर्त एवं तरङ्गोसे भंगुर गंगा नदी के जलभ्रम-जलावर्त के समान, तथा--सूर्यकिरणों से मुकुलित अवस्था को छोड़कर विकासावस्था को प्राप्त हुए पद्म के समान गंभीर और विकटसुन्दर जिनका डाय छ, “ वरतुरग--सुजायगुज्झदेसा " तमो गुड मा प्रशस्त पाना गुह्यमा समान सधुडपाने छारो गुप्त २ छ, “आइण्णहयोब्व निरूवलेवा" जवान घोडाना शुखमागनी संभ तेमनी शुद्ध मास ५ भजन। सपथी रहित हाय छे. " पमुइयवरतुरयसीयअइरेगवट्टियकडी " अतिशय હર્ષસંપન્ન. જાતવાન ઘેડા તથા સિંહની કટિ કરતાં પણ જેમની કટિ વધારે डाय छ, तथा “ गंगावत्तग-दाहिणावत्त तरंग-भंगुर-रविकिरण-बोहिय विकोसाय'तपम्हगंभीरवियडनाभी " क्षिगुना ५वनाथी तथा तर गोधी मशु२ ગંગા નદીના જલભ્રમ-જળ વમળ સમાન, તથા બીડાયેલી અવસ્થાનો ત્યાગ કરીને સૂર્યના કિરણોને કારણે વિકાસાવસ્થાને પામેલ કમળા સમાન ગભીર શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy