SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ __ अथ चतुर्थमध्ययनम् । ___ व्याख्यातं तृतीयमध्ययनं साम्प्रतं चतुर्थमारभ्यते अस्य च पूर्वेण सहायमभिसम्बन्धः । तृतीयाध्ययने यादृश नामादिनिर्देशपुरस्सरमदत्तादानस्वरूपमुक्तम् । अदत्तादानं च प्रायोऽब्रह्मासक्तचित्ताः कुर्वन्त्येवेति हेतोः सूत्रक्रमनिर्देशानुसाराच्चाऽदत्तादाननिरूपणानन्तरमुचितप्राप्तमब्रह्मस्वरूपं नामादिनिर्देशपूर्वकं प्रदर्श्यते तस्येदमाचं सूत्रम्-'जंबू अबंभं च चउत्थं ' इत्यादि-तत्र पूर्वेषामिवास्यापि 'यादृशं १ यन्नाम २ यथा चकृतं ३ यत्फलं ददाति ४ ये च कुर्वन्ति ५ इतिपञ्चभिरन्ता निरूपणं चिकीर्षु रादौ क्रमप्राप्तं यादृशद्वारमाश्रित्य अब्रह्मस्वरूपं निरूप्यते-'जंबू अबंभं ' इत्यादि। चतुर्थ अधर्मद्वार प्रारंभतृतीय अधर्मद्वार समाप्त हो चुका । अव चतुर्थ अधर्मद्वार प्रारंभ होता है । इस अदर्मद्वार के साथ इस प्रकार का संबंध है -तृतीयअधर्मद्वारमें यादृशनामादि निर्देशपूर्वक जो अदत्तादानका स्वरूप कहा है सो इस अदत्तादान को जो अब्रह्ममें आसक्त चित्तवाले प्राणी होते हैं प्रायः वे करते ही हैं इस कारण से, तथा सूत्रक्रम के निर्देश के अनुसार से अदत्तादान के निरूपण के बाद अब्रह्मका स्वरूप नामादिनिर्देशक कहना यह अवसर प्राप्त हैं। अतः सूत्रकार उसे अधर्मद्वार में प्रदर्शित करते हैं। जिस तरह पूर्व अध्ययनों का निरूपण सूत्रकार ने " यादृशं, १ यन्नाम, २ यथा च कृतं, ३ यत् फलं ददाति, ४ ये च कुर्वन्ति ५" इन पांच अन्तद्वारों से किया है उसी तरह वे इसका भी ચોથા અધર્મ દ્વારની શરૂઆત ત્રીજું અધર્મદ્વાર પૂરું થયું, સ ચેથા અધર્મદ્વારનું વર્ણન શરૂ થાય છે, આ અધર્મદ્વારને આગળના અધર્મદ્વાર સાથે આ પ્રકારનો સંબંધ છે ત્રીજા અધર્મ દ્વારમાં પ્રકાર ના આદિના નિદેશ પૂર્વક અદત્તાદાનનું સ્વરૂપ બતાવવામાં આવ્યું છે. તે અદત્તાદાન જે અબ્રહ્મમાં આસકત પ્રાણીઓ હોય તે સામાન્ય રીતે આચરે છે, એ કારણે તથા સૂત્રકમને નિર્દેશ પ્રમાણે અદત્તાદાનના નિરૂપણ પછી અબ્રાનું સ્વરૂપ નામાદિના નિર્દેશ પૂર્વક કહેવું તે એગ્ય જ છે. તેથી સૂત્રકાર તેને આ અધર્મ દ્વારમાં પ્રગટ કરે છે. જે રીતે मान अध्ययनानु नि३५५॥ सूत्रारे “ यादृशं १ ( २d) “यन्नाम"२ (ध्यां च्यां नाम) “यथा च कृतं' 3 (ध्यारे ७२राय छे.) “यत फलं ददाति " ४ (४युं ३१ मा छ) “ ये च कुर्वन्ति" ५ (ो ते सायरे छ) । पाय અંતદ્વરે દ્વારા કર્યું છે, એ જ પ્રમાણે આ અધર્મદ્વારનું પણ નિરૂપણ કરવા શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy