SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ० ३ सू० ११ तस्करकार्य निरूपणम् ३१३ , 6 = दग्घच्छवयः =नष्टकान्तयः ' निरयतिरियभवसंकडदुक्ख संभारवेद णिज्जाणि पावकम्माणि संचिणता ' नरकतिर्यग् भवसङ्कटदुःखसम्भारवेदनीयानि पापकर्माणि संचिन्वन्तः = तत्र नरक विर्यग्भवेषु सङ्कटानि विषमाणि दुःखानि=परमाधार्मिककृत छेदन भेदनादिरूपाणि- तेषां यः संभार:-बहुलता तेन वेदनीयानि = अनुभवनीयानि ' पावकम्माणि पापकर्माणि परद्रव्यापहरणादीनि सञ्चिन्वन्तः समुपार्जयन्तः ' दुल्लभभक्खणपाणभोयणा' दुर्लभभक्षणपानभोजनाः - दुर्लभं दुष्प्राप्यं भक्षणं = अन्नादिकं पानं दुग्धजलादिकं च भोजनं=कल्यावर्त प्रातरशनादिकं 'नाशता' कले वा , इति प्रसिद्धं येषां ते तथा अतएव ' पिवासिया' पिपासिताः । तृषिता: 'झिया' बुभुक्षिता: 'किलंता ' क्लान्ताः = ग्लानियुक्ताः 'मंसकुणिमकंदमूलजं किंचिकयाहारा' मांसकुणवकन्दमूलयत्किञ्चित् कृताहाराः = तत्र मास = प्रसिद्धं कुणपः = मृतक देहः कन्दमूलानि तेषां यत् किञ्चित् यथावसरं यत्किञ्चिच्छवी ) शरीर की कांति इनकी नष्ट हो जाती है । ( निरयतिरियभवसंक दुक्ख सं भारवेयणिज्जाणि) नरक तिर्यञ्च भवों में परमाधार्मिक कृत छेदन भेदन आदिरूप विषम दुःखो के संभार से वेदनीय ऐसे परद्रव्यापहरण आदिरूप ( पावकम्माणि) पापकर्मों को ( संचिणंता ) उपाजिर्जत करते हुए ( दुल्लभभक्खणपाणभोयणा) ये जीव दुर्लभ अन्नादि सामग्री वाले, दुर्लभ दुग्ध जलादि वाले, तथा दुर्लभ भोजनादिरूप कलेवावाले होते हैं । (पिवासिया ) इन्हें पानी तक पीने को नहीं मिलता हैं (झुंझिया) सदा ये बुभुक्षित- भूखे रहा करते हैं । (किलंता) क्लान्तहर एक कोई इनसे ग्लानि किया करता है । ( मंसकुणिम, कंदमूल जं किंचि कयाहारा ) असमय में अथवा यथा अवसर जो कुछ इन्हें खाने को मिल जाता है चाहे वह मांस हो, चाहे कुणप - मृतक देह मुर्दा हो, કાન્તિ નાશ पामे छे. " निरयतिरियभवसंकड दुक्खसंभारवेयणिज्जाणि " નરક તિય ́ચ આદિ ભવામાં પરમાધાર્મિક દેવેદ્વારા કરાતા છેદન ભેદન આદિ રૂપ વિષમ દુઃખાના સમૂહથી વેદનીય ( ( સહન કરવાં પડતાં ) એવાં પરધન हरण माहि३य पाप भेतुं “ संचिणंता " पान तेथे। अरे छे. दुल्लभभ क्खणपाणभोयणा " તે જીવાને અન્નાદિ સામગ્રી ઘણી મુશ્કેલીએ પ્રાપ્ત થાય છે, પાણી દૂધ આદિ પીણાં પણ તેમને માટે દુર્લભ હાય છે, અને નાસ્તા लोन्नाहि यशु तेभना भाटे हुर्बल होय छे. “पिवासिया" तेमने थीवा भाटे पाणी या भजतु नथी. "झुंझिया " तेथे सहा लूम्या २डे छे, “ किलंता " કલાન્ત દરેક વ્યક્તિ તેમણે ગ્લાની પમાડ્યા કરે છે. “ मंसकुणिमकंदमूल जंकिंचि कयाहारा ” કાળે અથવા અકાળે તેમને જે કંઈ ખાવા મળે છે—પછી તે માંસ હાય, કુણપમૃતશરીર હાય, કંદમૂળ હાય- તે તેઓ ખાય છે. તે ચીને - શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy