SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ %3D . २९४ प्रश्रव्याकरणसूत्रे छिन्ना ध्वजाः, भग्नारथवराश्च यस्मिन् स तथा, 'नटसिरकरिकलेवराकिण्ण' -नष्ट शिरः करिकलेवराकीर्णः-नष्टानि शिरांसि येषामेतादृशा ये करिणः हस्तिनः, तेषां यानि कलेवराणि शरीराणि तैः आकीणः व्याप्तः, 'पडियपहरण '-पतितप्रहरणःपतितानि प्रहरणानि-शस्त्रास्त्राणि यस्मिन् स तथा, 'विकिण्णाभरण'-विकीर्णाभरणः-विकीर्णानि=इतस्ततो विक्षिप्तानि आभरणानि मृतयोधानाम् अलङ्करणानि यस्मिन् स तथा, एतादृशो भूमिभागो यस्मिन् स तथा तस्मिन् , ' नच्चंतकबंधपउरे' नृत्यत्कबन्धप्रचुरे नृत्यन्तः कबन्धाः=मस्तकरहितकलेवराणि, प्रचुरा यत्र स तथा तत्र, 'भयंकरवायसपरिलित्तगिद्धमंडलभमंतछायधयारगंभीरे' भयङ्करवायसपरिलीयमानगृध्रमण्डलभ्रमच्छायान्धकारगम्भीरे-तत्र भ्रमताम्=आकाशे पर्य टतां भयङ्करवायसानां-भयंकरकाकानां तथा परलीयमानानां गतिविशे षैरुड्डीयमानानां गृध्रानां च यन्मण्डलं-समूहः, तस्य छायया योऽन्धकारस्तेन गम्भीरे घनीभूते घनान्धकारयुक्ते संग्रामे अतिपतन्ति राजानः परधनलुब्धा इति पूर्वेण सम्बन्धः।।७।। ( नट्ठसिरकरिकलेवराकिण्णे ) तथा जो छिन्नमस्तकवाले हाथियों के कलेवरों से व्याप्त है, (पडियपहरण ) जहां प्रहरण-अस्त्रशस्त्रादिक इधर उधर पड़े हुए हैं, तथा (विकिण्णाभरण) मारेगये दूसरे कितनेक योधाओं के पड़े हुए आभरणों से व्याप्त ऐसे (भूमिभागे) भूमिभागवाले संग्राम में ( नच्चंतकबंधपउरे) तथा जहां पर योद्धाओं के कबंध (धड़) प्रचुररूप में नृत्य कररहे हैं, ( भयंकरवायसपरिलित्तगिद्धमंडलभमंतछायंधयारगंभीरे ) तथा जो आकाश में उडते हुए भयंकर कौवो की, एवं परिलीयमान-गतिविशेषों से उड्डीयमान-गिद्धों की छायाजन्य अंधकार से गंभीर बन रहा है ऐसे संग्राम में परधनलुब्ध बने हुए राजा लोक उतरते हैं ।। सू०७ ॥ मने टेसी चाय तथा मांगेता श्रेष्ठ २थे। ५७॥ छ. “ नसिरकरिकलेवराकिण्ण" तथा रे छायेखi भरतवाणा हाथीमान सेवरोथी छपाये छ, “पडियपहरण " orii -मस्त्र-शसहि तडी ५i छ, तथा " विकिण्णा. भरण " भरी गये। टा योद्वामानां माभूषणाथी २७वायेछ, “ भूमिः भागे" मे भूमिमा वा साभमा “नच्चंतकबंधपउरे" तथा न्या योद्धायानां ५ मतिशय नृत्य ७६ २ , “ भयंकरवायसपरिलित्त गिद्ध मंडलभमंतछायधयारगंभीरे" तथा मशिम त भय ४२ असमानी તથા પરિલીયમાન-વિશિષ્ટ ગતિથી ઉડતાં ગીધની છાયાને કારણે ઉત્પન્ન થયેલ અધિકારથી ગંભીર દેખાય છે, એવા સંગ્રામમાં પરધન પ્રાપ્ત કરવાની લાલસા વાળા રાજાઓ ઉતરે છે સૂકા શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy