________________
अथ तृतीयमध्ययनम् । व्याख्यातं द्वितीयमधर्मद्वारं सांप्रतं तृतीयमारभ्यते-अस्य च पूर्वेण सहायमभिसम्बन्धः। द्वितीयाधर्मद्वारे यादृशनामादिनिर्देशपुरस्सरमलीकवचनस्वरूपमुक्तम् । अलीकवचनं च अदत्ताऽऽदायिनो वदन्त्येवेति हेतो; सूत्रक्रमनिर्देशानुसाराच्च मृषावादानन्तरमुचितप्राप्तमदत्तादानं स्वरूपनामादिनिर्देपपूर्वकं प्रदश्यते, तत्र पूर्वयोरधर्मद्वारयोरिवास्यापि 'याकू १, यन्नाम २, यथा च कृतं ३, यत्फलं ददाति ४, ये च कुर्वन्ति ५, इति पञ्चभिरन्ता रैर्निरूपणं चिकीपुरादौ क्रमप्राप्त 'यादृश' इति द्वारमाश्रित्य अद'तादानस्वरूपं निरूप्यते-'जंबू तइयं च' इत्यादि
तृतीय आस्रव-(अधर्म ) द्वार प्रारंभद्वितीय आस्त्रव-(अधर्म ) द्वार कहा गया, अब तृतीय आस्रवद्वार की व्याख्या प्रारंभ होती है । इस अधर्मद्वार का पूर्व अधर्मद्वार के साथ इस प्रकार से संबंध है कि-द्वितीय आस्रव-(अधर्म) द्वार में (यादृशनामादि निर्देश पूर्वक) अलीक ( झूठ)वचनका स्वरूप कहा है सो इस अलीक वचन को जो अदत्त को लेने वाले व्यक्ति होते हैं, वे ही बोलते हैं तथा सूत्रक्रम निर्देश भी ऐसा ही है, इसलिये मृषावाद के अनन्तर उचितरूप से प्राप्त अदत्तादान का स्वरूप नामादि निर्देशपूर्वक इस अध्ययन में कहा जावेगा । जिस प्रकार पूर्व दो आस्रव ( अधर्म ) द्वारों का सूत्रकार ने ( यादृश पन्नाम ) इत्यादि पांच अन्तारों द्वारा निरूपण किया है उसी तरह से वे इस तृतीय आस्रव ( अधर्म ) द्वार का भी निरूपण करना चाहते हैं इसलिये वे सर्व प्रथम इसमें क्रम प्राप्त अदत्तादान का ( यादृश ) इस द्वार को लेकर स्वरूप कहते हैं
ત્રીજા આસવ-અધર્મ કારનો પ્રારંભ બીજા આસ્રવ-( અધર્મ) દ્વારનું કથન પૂરું થયું, હવે ત્રીજા આસવ દ્વારનું વર્ણન શરૂ થાય છે. આ અધર્મકારનો આગળનાં અધર્મ દ્વાર સાથે २ रीते स छ-lan मास१-( अभ) द्वारमा “ यादृशनामादि निर्देशपूर्वक " Rels चयन- २१३५ प्रगट ४२वामा -याव्यु छ ५ ते २als વચને અદત્ત દીધેલું લેનારી વ્યક્તિ જ બોલે છે, તથા સૂત્રકમ નિર્દેશ પણ એ જ છે, તે કારણે મૃષાવાદનું નિરૂપણ કર્યા પછી યોગ્ય રીતે અદત્તાદાનનું સ્વરૂપ નામાદિ નિર્દેશ પૂર્વક આ અધ્યયનમાં બતાવવામાં આવશે. सभ माना में मास-(अयम) हार्नु सूत्र “यादृश यन्नाम"त्यादि પાંચ અન્તર્ધ્વરે દ્વારા નિરૂપણ કર્યું છે, એ જ પ્રમાણે તેઓ આ ત્રીજા આત્સવ (અધર્મ) દ્વારનું પણ નિરૂપણ કરવા માગે છે. તેથી તેઓ સૌથી પહેલાં ક્રમ પ્રમાણે
શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર