SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनीटीका अ० २ सू० १६ अलीकवचनस्य फलितार्थनिरूपणम् २५५ उक्तरीत्या — आहेसु ' ऊचुस्तीर्थङ्करगणधरादयः । तथा तदनुसारेणैव ' नायकुलनंदणो । ज्ञातकुलनन्दनः = सिद्धार्थकुलानन्दकरः, ' महप्पा' महात्मा परमात्मरूपः ' जिणो ' जिनः वीरवरनामधेज्जो ' वीरवरनामधेयः प्रख्यातनामा भयवान् महावीर इमम् ' अलियवयणस्स' अलीकवचनस्य ' फलविवाग' फलविपाकं ' कहेसी ' कथितवान् । एवं ' तं ' तत् पूर्वोपदर्शितस्वरूपम् 'अलियवयणं ' अलीकवचनं ' लहुस्सग लहु चवलभणियं' लघुस्वकलघुचपलभणितं-लघुस्वका = तुच्छात्मानश्च ते लघव : अतिनीचाचपलाश्च ते भणितं जल्पितं ' भयकरं' भयङ्करं ‘दुहकरं' दुःखकरं ' अयसकरं वैरकरं ' अयस्कर वैरकरम् , ' अरतिरतिरागदोसमणसंकिलेसवियरणं , अरतिरतिरागद्वेषमनः संक्लेशवितरणम् , ' अलियनियडिसातिजोगबहुलं ' अलीकनिकृतिसातियोग बहुलं ‘नीयजणनिसेवियं ' नीचजननिषेवितं ' निसंसं ' नृशंसम् 'अपञ्चयकारगं' माहंसु) इस पूर्वोक्त रीतिसे तिर्थकर गणधरादिक देवोंने तथा (नायकुलनंदणो महप्पा जिणो वीरवरनामधेजो) उन्हीं के अनुसार ज्ञातकुलनंदन सिद्धार्थकुलके आनंदकारक-परमात्मस्वरूप, जिन महावीरने कि जिनका "वीर" यह उत्तम नाम प्रख्यात है उन्होंने (इमं अलिय वयणस्स फलविवागं कहेसी) यह मृषावादका फल बतलाया है। अब उपसंहार करते हैं(एयं तं वितियं पि अलियवयणं) इस द्वितीय अलीक वचन को जो (लहुसगलहुचवलभणियं) लघुस्वक-तुच्छात्मा होते हैं अतिनीच एवं चपल होते है वे ही बोलते हैं । ( भयंकरं ) यह अलीक वचन भयंकर, (दुहकरं ) दुःखकर, (अजसकर) अयस्कारक, ( वेरकर ) वैरकारक, ( अरतिरतिरागदोसमणसंकिलेसवियरणं ) अरति, रति, राग, द्वेष और मनः संक्लेश प्रदाता है। ( अलियनियडिसाइजोगबहुलं ) अलीकनामघेजो" तभना प्रमाणे ४ ज्ञातसनहन सिद्धान गुणने मानहाय પરમાત્માસ્વરૂપ, જિન મહાવીરે કે જેમનું “વીર ” એ ઉત્તમ નામ પ્રખ્યાત छ, तेभो “ इमं अलियवयणस्स फलविवागं कहेसी” 21 भृषापान २१३५ मतव्युंछ. सूत्र२ ५ २ ४२ छ-" एयं तं बिइय पि अलियवयणं " 21 द्वितीय द्वा२ ३५ अधर्म क्यनने २ “ लहुसगबहुचवलभणियं" લઘુસ્વક-તુચ્છામા હોય છે, જે અતિ નીચ અને ચંચળ હોય છે તેઓ જ मासे छ. “ भयकर ” ते सत्यपयन मय४।२४, “दुहकर " दु:५४२, “ अजसकर" अ५४ीति ॥२४, “ वेरकर" वै२४॥२४, “अरतिरतिरागदोसमणसंकिले सवियरणं" भति, २ति, २१, द्वेष भने भनने ४वेश ४२ना२ छ. “ अलिय नियडिसाइजोगबहुलं" मशी-नि०५० छ, निति, सातिना प्रयोगथी युक्त શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy