SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ० २ सू० १६ अलीकवचनस्य फलितार्थनिरूपणम् २५३ अथ प्रकृतद्वारं साफल्येन संकलय्य निगमयति सूत्रकारः 'एसो सो' इत्यादि। मूलम्-एसो सो अलियवयणस्स फलविवाओ इहलोइओ परलोइओ अप्पसुहो वहुदुक्खो महब्भओ बहुरयप्पगाढो दारुणो ककसो असाओ वाससहस्सेहिं मुच्चइणय अवेदयित्ता अस्थि हु मोक्खोत्ति, एवमाहंसु नायकुलनंदणो महप्पा जिणोउ वीरवर नामधेजो कहेसीयं अलियवयणस्स फलविवागं, एयं तं बिइयं पि अलियवयणं लहुस्सग लहुचवलभणियं भयंकरं दुहकरं अयसकरं बेरकर अरतिरतिरागदोसमणसंकिलेसवियरणं अलियनियडिसातियोगंबहुलं नीयजणनिसेवियं निसंसं अप्पच्चयकारगं परमसाहुगरहणिजं परपीडाकारगं परमकिण्हलेससहियं दुग्गइविणिवायवड्डणं भवपुणब्भवकरं चिरपरिचियमणुगयं दुरंतं त्तिबेमि ॥ सू० १६ ॥ ॥ विइयं अधम्मदारं समत्तं ॥२॥ टीका—'एसो सो' एष स अलियवयणस्स' अलीकवचनस्य 'फलविवाओ' फलविपाकः ' इहलोइओ' ऐलौकिकः मनुष्यभवापेक्षया ' परलोइओ' कि दुःखों के जितने प्रकार हैं वे सब भयंकर से भयंकर इन्हें भोगना पड़ता हैं । उस स्थिति में इनका कोई साथी नहीं होता है । सू-१५॥ ____ अब सूत्रकार इस अलिकवचन द्वार का संपूर्णरूप से संकलन करके फलितार्थ कहते हैं-' एसो सो' इत्यादि। टीकार्थ-(एसो सो अलियवयणस्स फल विवाओ) अलीक वचनका यह जो मनुष्यगति की अपेक्षा इहलोक संबंधी तथा नरक निगोदगति की એ છે કે દુઃખના ભયંકરમાં ભયંકર જે પ્રકારે છે, તે તેમને ભોગવવા પડે છે. એ સ્થિતિમાં તેમનું કે સાથીદાર હોતું નથી સૂ-૧પ હવે સૂત્રકાર આ કારનું સંપૂર્ણ રીતે સંકલન કરીને ફલિતાર્થ બતાવે छ- “एसो सो" त्याह, 2012-“एसो सो अलिथवणस्स फलविवाओ" Als क्यननो भनुध्यातिनी અપેક્ષાએ આલેક સંબંધી તથા નરકગતિની અપેક્ષાએ પરલેક સંબંધી આ જે ફલ શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy