SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याकरणसूत्रे , टीका- 'परस्स' परस्य = अन्य सम्बन्धिनि 'अत्थम्मि' अर्थे धने ' गढ़िय गिद्धा ' ग्रथितगृद्धाः=अत्यन्तलोलुपाः 'निक्खेवे' निक्षेपान=न्यासान् 'धरोहर' तथा 'थापन' इति भाषापसिद्धम्, 'अवहरंति' अपहरन्ति ' न हि त्वया मत्पार्श्व स्थापित' मित्युक्त्वा सर्वथा अपलपन्ति । ' अभिजुंजंति य ' अभियोजयन्ति च = परम् ' असं तएहिं ' असद्भिः =अविद्यमानैदेपैिः । तथा 'लुद्धा य' लुब्धाश्र=परधनलोलुपाः धनलोभेन 'कूडसक्खित्तणं ' कूटसाक्षित्वं ' करेंति ' कुर्वन्ति । चकाराद् ग्रन्थिमोचकत्वपश्यतो हरत्वादिकमपि विज्ञेयम् । ' असच्चा असत्याः = असत्यवादिनः ' अत्थालियं ' अर्थालीकं = अर्थाय =धनादि प्रयोजनाय अलीकं, तथा 'कन्नालियं ' कन्यालीकं - कुमारी विषयकमलीकं, यथा-सुशीलां कन्यां दुःशीलां, दुशीलां च सुशीला मित्यादि कथयन्ति । इदं लोकेऽतिगर्हितत्वादुपात्तं तेन उपलक्षणमेतत्मनुष्यजातिविषयक समस्तालोकस्य । ' भोमालीयं ' भूम्यलीकं = पृथिवीनिमित्तमसत्यं - ' तहा' तथा ' गवालियं ' गवालीकं = गोसम्बन्धिकमसत्यं 'गरुयं ' गुरुकं " २१० फिर वे क्या करते हैं सो कहते हैं-' निक्खेवे ' इत्यादि । टीकार्थ - ( परस्स अत्थम्मि गढियगिद्धा ) दूसरों के धन में अत्यंत लोलुप बने हुए ये (निक्खेवे अवहरति ) धरोहर को - " तुमने मेरे पास नहीं रखी है " ऐसा कहकर दबा लेते हैं । तथा ( अभिजुंजंति य परं असंतएहिं ) दूसरों को अविद्यमान दोषों से दूषित कर देते हैं । (लुद्धा य कूडसक्खित्तणं करेंति ) परधन के लोभ से लुब्ध बने हुए ये झूठी गवाही देते हैं तथा (च) शब्द से दूसरों की गांठ कतर लेते है तथा देखते देखते धन भी चुरा लेते हैं। (असच्चा ) ये असत्यवादी ( अत्थालियं ) अथलीक, ( कन्नालीयं ) कन्यालीक, ( भोमालियं ) भूम्य " अभि वजी तेयो शुरे छे ते सूत्रार आहे छे- " निक्खेवे " इत्यादि. टीडार्थ - " परस्स अत्थम्मि गढियगिद्धा " जीन्मना धनने भाटे बोलुप अनेसा ते “ निक्खेवे अवहरति ” धरोहरने - अनामत थायगुने पथावी पाडवा भाटे आ પ્રમાણે કહે છે-“ તમે મારે ત્યાં તમારી થાપણ મૂકી જ નથી. '' તથા जुतिय पर असंतएहिं " जीन सोअमां- तेभनामां न होय तेवा होषोनुं આરોપણ કરીને તેમને કલકિત કરે છે. 66 लुद्धा य कूडस क्खित्तणं, करेति " याराना घनने बोले तेथे चोटी સાક્ષી આપે છે તથા ક્રૂ'' શબ્દથી ખીજાનાં ખીસ્સાં કાપે છે અને જોત જોતામાં ધન પણ ચારી લે છે. असच्चा " ते असत्यवादी बोओ।" अत्थालिय " अर्थासी, " कन्नालिय " न्यासी, " भोमालिय " लूभ्यसी, "तहा શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર ܕ
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy