SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनीटीका अ० २ सू० १ अलीकवचननिरूपणम् परपीलाकारगं परमकिण्हलेस्ससहियं दुग्गइ विणिवायविवड्ढणं भवपुण भवकरं चिरपरिचियमणुगतं दुरंतं कित्तियं वित्तियं अधम्मदारं || सू० १॥ टीका - हे जम्बू ! इह =अस्मिन् जिनशासने 'खल्विति' निश्चयेन 'बिइयं च' द्वितीयं च आस्रवद्वारम् 'अलियवयणं ' अलीकवचनम् = असत्यभाषणं नाम । अस्यापि " यादृशो १, यन्नाम २, यथाकृतो ३, यादृशं फलं ददाति ४, येsपि च कुर्वन्ति पापाः ५, " इति पञ्चभिरन्तर्द्वारैः पूर्ववत् निरूपणं क्रियते । तत्र च यथाक्रमं ' यादृशः ' इति द्वारमाश्रित्यालीकवचनस्वरूपमाह - ' लहु ' इत्यादि'लहुसग लहुचबल भणियं' लघुस्वकलघुचपलभणितं, लघु: तुच्छो गौरववर्जितः स्वः =स्वभावो येषां ते लघुस्वकाः, तेभ्योऽपि लघवचपलाच = चञ्चलकाया ये १६५ ܕܕ टीकार्थ - (जंबू) हे जम्बू ! (इह) इन जिन शासन में (खल) निश्चय से (बिइयं च अलियवयणं) द्वितीयआस्रव अलीक (असत्य) वचन-असत्य भाषण नामका है। इसका भी यह "अलीकवचनरूप आस्रवद्वार जैसा हे १, जितने इसके नाम है २, प्राणियों द्वारा यह जिन मंद, तीव्र आदि परिणामों से किया जाता है ३, जिस प्रकार का उन्हे नरकादिरूपफल देता है ४, तथा जो पापी जीव इस असत्यभाषण को करते हैं ५" इन पांच अन्तद्वारों द्वारा पूर्व की तरह निरूपण किया जावेगा । अब सूत्रकार क्रमानुसार " यादृशः " इस द्वार को आश्रित करके अलीक (असत्य) वचन के स्वरूप को कहते हैं - ( लहुसगलहु चवलभाणियं) जिनका स्वभाव गौरव वर्जित है ऐसे जीवों से भी जो हीन हैं लघु हैं, वे लघुस्वक लघु हैं तथा टी अर्थ - " जंबू ” हे भ्यू ! આ જૈનશાસનમાં खलु भरेर, " बिइयं च अलियत्रयणं " जीले मात्र मती वयन-असत्य भाषणु નામના છે. તેનું પણ નીચે પ્રમાણેનાં પાંચ તારા દ્વારા, આગળના આસ્રવ દ્વારની જેમ જ, નિરૂપણ કરવામાં આવશે. (૧) આ અસત્ય વચનરૂપ આસવદ્વાર કેવું છે? (૨) તેના કેટલા નામ છે ? (૩) પ્રાણીઓ દ્વારા તે કયાં કયાં મંદ, તીવ્ર આદિ પ્રરિણામેાથી સેવાય છે? (૪) કેવા પ્રકારનાં નરકાદિરૂપ ફળ તેને આપે છે ? (૫) તથા કયા કયા પાપી જીવ અસત્ય ખેલે છે ? 66 << "" इह હવે સૂત્રકાર અનુક્રમે “ यादृशः ” આ દ્વારના આધાર લઈ ને અસત્ય वथननुं स्व३५ दृर्शावे छे - " लहुसगलहुचवलभणिय ” गौरवहीन स्वलाવના જીવાથી પણ જે હીન છે-લઘુ છે, તે ‘ લઘુસ્વક લઘુ ' હીનમાં હીન ગણાય છે. એવા લઘુસ્વતક લઘુ દ્વારા તથા ચંચળ મનવાળા દ્વારા ખેલવામાં આવતું શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy