SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ० १ सू० ३९ तिर्यग्गतिदुःखनिरूपणम् १३३ ' कसंकुसारनिवाय ' कशाङ्कुशाऽऽरनिपातः = कशा = चर्मयष्टिः 'चाबुक 'इति प्रसिद्धा, अङ्कुशः =प्रसिद्धः, आरा-दण्डान्तर्वर्त्तिनी तीक्ष्णलोहशलाका ' पराणी ' इति प्रसिद्धा, तेपां निपातः = शरीरोपरिमहार ' दमण' दमनं= शिक्षाग्राहणम्, एतेषां द्वन्द्वः, तानि तथा, ' वाहणाणि य' वाहनानि च = भारोद्वाहनानि इत्येवं रूपाणि दुःखानि प्राप्नुवन्तीति सम्बन्धः || सू० ३८ ॥ पुनरपि तान्येवाह - ' मायापि ' इत्यादि । मूलम् - माया - पिइ विप्पओग-सोयपरिपीलणाणि य सत्थग्गि-विसाभिघाय - गलगवलावलणमारणाणि य गलजालुच्छि - प्पणाणि य-पउलण विकप्पणाणि य-जायज्जीवगबंधणाणि य पंजरनिरोहणाणि य सजूह निद्घाउणाणि य धमणाणि य दोहणाणि य कुदंडगलबंधणाणि य वाडग परिवारणाणि य पंकजलनिमज्जनाणि य वारिप्पवेसणाणि य ओवाय निभंगविसमाणि य वडण दवग्गिजाल दहणाइयाई य ॥ ३९ ॥ टोका - ' मायापि विप्पयोग ' मातापितृविप्रयोगः = माता च पिता च में जोत दिये जाने का दुःख, (कसंकुसारनिवा य) कशा - चाबुक अंकुश एवं आरा - दंडे के अग्रभागमें लगी हुई लोह की कील-से पीटे जाने का तथा चुभो देने का दुःख, ( दमणाणि ) दमन - अच्छी चाल आदि को चलाने के लिये शिक्षा का दुःख, तथा ( वाहणाणि य ) भारों को वहन करने का दुःख, ये सब दुःख है और उन्हें तिर्यचगति में रहे हुए जीव प्राप्त करते हैं । सू. ३८॥ तिर्यचगति के और भी ये दुःख हैं- 'माया - पिय- विप्पओग' इत्यादि । टीकार्थ - ( माया-पिय-विप्पओग सोयपरिपीलणाणि य) माता पिताका तु " दमणाणि " માલિક ચાહે ત્યારે ગાડી આદિએ જોડાવાનું દુઃખ, " कसकुसारनिवाय " शाચાબુક, અકુશ અને આર-લાકડીને છેડે ચેડેલી અણીદાર ખીલી વડે માર भावानुं दु:, तथा ते यीलेनी भागी शरीरमां लोवाथी हुः દમન-સારી ચાલ ચાલાવવા કે ગિત વધારાવવા માટે થતી શિક્ષાનું દુઃખ તથા “वाहणाणि य ” लार उपाडवा हुम, मेघां हुमना विविध प्रअर छे, अने તિયચ ગતિમાં જન્મેલા જીવે દુઃખા ભાગવે છે ! સૂ-૩૮૫ तिर्यय गतिना जीन्न दुःखो या प्रमाणे छे - "माया-पिय-विप्पओग" त्याहि. टीडार्थ - " माया-पिय-विप्पओग सोयपरि पीलणाणि य " भाता पितानी भन्भतां શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy