SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ अर्थबोधिनी टीका वर्ग ३ धन्यनामा अणगार शरीर वर्णनम् मूलम्-धण्णस्स उरुस्स० से जहाणामए-सामकरिल्लेइ वा, बोरीकरिल्लेइ वा, सल्लई०, सामली०, तरुणए छिन्ने उण्हे जाव चिटइ, एवामेव धण्णस्स ऊरू जाव सोणियत्ताए ॥ सू०२०॥ छाया-धन्यस्य ऊर्वोः०, तद्यथानामकम्-श्यामकरीरमिति वा, बदरीकरीरमिति वा, सल्लकीकरीरमिति वा, शाल्मलीकरीरमिति वा, तरूणकं छिन्नं उष्णे यावत्तिष्ठति, एवमेव धन्यस्योरू यावत् शोणिततया ॥ सू० २० ॥ टीका-'धण्णस्स' इत्यादि तस्य ऊर्वोः, जानुत ऊर्श्वभाग ऊरूस्तयोः, तपःप्रभावादेवं रूपलावण्य संजातं यथा-श्यामकरीरं, श्यामस्य=प्रियङ्गुवृक्षस्य करीरं अङ्कुरः, बदरीकरीरं, सल्लकीकरीरं, सल्लकी = वनस्पतिविशेषः, तस्य करीरम् = अङ्कुरः । शाल्मली= ' सेमल' इति भाषाप्रसिद्धो वृक्षविशेषस्तस्य करीरम्-अङ्कुरः । तदेतत्तरुणकम् अपक्वं त्रोटितम् , आतपे स्थापितं सत् यथा परिम्लानं भवति तथैव धन्यनामानगारस्योरू बभूवतु ॥मू० २०॥ मूलम्-धण्णस्स कडिपत्तस्स इमेयारूवे० से जहा०-उदपादेति वा जाव सोणियत्ताए ॥ सू० २१ ॥ छाया-धन्यस्य कटिपत्रस्येदमेतद्रूपं० तद्यथा०-उष्ट्रपाद इति वा, जरग्दवपाद इति वा यावत् शोणितवत्तया ॥ मू० २१ ॥ टीका-'धण्णस्स' इत्यादि । तस्य धन्यनामानगारस्य कटिपत्रस्य कटिप्रदेशस्य एवं रूपलावण्यं तपश्चरणेन संजातं, यथा-उष्ट्रडिम्भस्य वा वृद्धबली_ 'धण्णस्स' इत्यादि. जिस प्रकार श्याम-(प्रिधंगु) वृक्षका अङ्कुर, बद्री (बेर) वृक्षका अङ्कुर, सल्लकी (वृक्षविशेष) का अङ्कुर, शाल्मली (सेमल) वृक्ष का अङ्कुर, अपरिपक्व अवस्थामें ही तोड के धूप में सुखा देने पर म्लान एवं रूक्ष हो जाते हैं, उसी प्रकार अत्यन्त उग्र तपके कारण धन्यकुमार अनगार के ऊरू-घुटनों का ऊपरी प्रदेश (सांथल), रक्त मांस के नहीं होने से शुष्क एवं रूक्ष हो गया था।सू०२०॥ __ 'धण्णस्स' त्याहि भ श्याम. (प्रिय) वृक्षना #२, १८N [ मा२ ] વૃક્ષના અંકુર, સલકી [વૃક્ષવિશેષના અંકુર, શાલ્મલી સિમલ] વૃક્ષના અંકુર અપરિપકવ અવસ્થામાં જ તેડીને તડકામાં સુકાવી દેવાથી પ્લાન તેમજ રૂક્ષ થઈ જાય છે. એવી રીતે અત્યન્ત ઉગ્ર તપને કારણે ધકુમાર અણગારના ઉરૂ–ઢીંચણના ઉપરને ભાગ [स], २४त मांस नाइ वायी शु४ मा २६ २७ गया हता. (सू०२०) શ્રી અનુત્તરોપપાતિક સૂત્ર
SR No.006337
Book TitleAgam 09 Ang 09 Anuttaropapatik Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages218
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_anuttaropapatikdasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy