SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ मयालिकुमारादि चरित्रवर्णनम् वैहायसः, इत्येवं त्रयः समुत्पन्नाः। अभयो विजये विमाने उपपातं प्राप । शेषम् उक्तादन्यद् वर्णनं यथा प्रथमे प्रथमाध्ययने जालिकुमारस्य तद्वद् बोध्यमित्यर्थः। अभयस्य अभयकुमारविषये नानात्वं विशेषो वर्तते यथाराजगृहं नगरं, श्रेणिको राजा पिता, नन्दादेवी माता, शेषम् अवशिष्टं वर्णनं तथैव जालिकुमारवद्विज्ञेयम् । एवं खलु जम्बूः ! इत्यादि पूर्व व्याख्यातम् । अनुत्तरोपपातिकदशानां प्रथमस्यवर्गस्यायमर्थः प्रज्ञप्तः ॥१॥ ॥ इति श्री-विश्वविख्यात-जगवल्लभ-प्रसिद्धवाचक-पश्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मायक-वादिमानमर्दक-श्रीशाहूच्छत्रपतिकोल्हापुरराजप्रदत्त- जैन शास्त्राचार्य -पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालअतिविरचितायाम् अनुत्तरोपपातिकदशाङ्ग-सूत्रस्य अर्थबोधिन्याख्यायां व्याख्यायां प्रथमो वर्गः समाप्तः ॥ १॥ उत्पन्न हुए, अर्थात् अपराजित में लष्टदन्त, जयन्त में वेहल्ल, और वैजयन्त में वैहायस उत्पन्न हुए । अभयकुमार विजय विमान में उत्पन्न हुए। शेष वर्णन प्रथम अध्ययनमें वर्णित जालिकुमार के ही समान जानना चाहिये। अभयकुमारका विशेष परिचय इस प्रकार है'राजगृह' नगर, पिताका नाम 'श्रेणिक', तथा माता का नाम 'नन्दा' देवी । अवशेष वर्णन जालिकुमार के समान है। श्रीसुधर्मास्वामीने कहा-हे जम्बृ ! मुक्तिप्राप्त श्रमण भगवान महावीरने अनुत्तरोपपातिकदशाङ्ग सूत्र के प्रथम वर्गका यह उपरोक्त अर्थ कहा है । श्री अनुत्तरोपपातिकदशाङ्ग सूत्रकी अर्थबोधिनीनामक टीका के हिन्दी अनुवाद का प्रथम वर्ग समाप्त ॥ લષ્ટદન્ત, જયન્તમાં વેહલ, અને વૈજયન્તમાં વિહાયસ ઉત્પન્ન થયા. અભયકુમાર વિજય વિમાનમાં ઉત્પન્ન થયા. શેષ વર્ણન પ્રથમ અધ્યયનમાં વર્ણિત જાલિકુમારની માફક જ જાણવું, અભય કુમારને વિશેષ પરિચય આ પ્રમાણે છે. રાજગૃહ નગર, પિતાનું નામ શ્રેણિક તથા માતાનું નામ નન્દાદેવી, અવશેષ વર્ણન જાલિકુમારની માફક છે. શ્રીસુર્માસ્વામીએ કહ્યું- હે જંબૂ ! મુકિતપ્રાપ્ત શ્રમણ ભગવન્ત મહાવીરે અનુત્તરે પપાતિકદશાંગસૂત્રના પ્રથમ વર્ગના આ ઊપર મુજબ અર્થે પ્રરૂપિત કર્યા છે. અનુત્તરપપાતિકદશાંગ સૂત્રની “અર્થાધિની” નામક ટીકાના ગુજરાતી અનુવાદને પ્રથમ વર્ગ સમાપ્ત. શ્રી અનુત્તરોપપાતિક સૂત્ર
SR No.006337
Book TitleAgam 09 Ang 09 Anuttaropapatik Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages218
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_anuttaropapatikdasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy