SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ २८० अन्तकृतदशाङ्गसूत्रे 'सेसं तहेब जाव सिद्धा' शेषं तथैव यावत् सिद्धा । व्रतानन्तरं सिद्धिप्राप्तिपर्यन्तमस्या अपि वर्णनं कालीवदेव विज्ञेयम् ॥ सू० १३ ॥ [वीरकृष्णानामकं सप्तममध्ययनं समाप्तम् ] ॥ मूलम् ॥ अथाष्टममाह एवं रामकण्हा वि णवरं भद्दोत्तरपडिमं उवसंपजित्ताणं विहरइ, तं जहा - दुवालसमं करेइ, करिता सवकामगुणिय पारेइ, पारिता चोदसमं करे, करिता सर्व्वकामगुणियं पारेइ, पारित्ता सोलसमं करेइ, करिता सबकामगुणियं पारेइ, पारित्ता अट्ठारसमं करेइ, करिता सवकामगुणियं पारेइ, पारिता वीसइमं करे, करिता सव्वकामगुणियं पारे । पढमा लया ॥ १ ॥ सोलसमं करेइ, करिता सवकामगुणियं पारेइ, पारिता अट्ठारसमं करेइ, करिता सवकामगुणियं पारेइ, पारिता वीसइमं करे, करिता सवकामगुणियं पारेइ, पारित्ता दुवालसमं करेइ, करिता सवकामगुणियं पारेइ, पारित्ता चोदसमं करेs, करिता सवकामगुणियं पारेइ । बीया लया ॥ २ ॥ वीसइमं करेइ, करिता सवकामगुणियं पारेइ, पारित्ता दुवालसमं करेइ, करिता सवकामगुणियं पारेइ, पारिता चोदसमं करेइ, करिता सवकामगुणियं पारेइ, पारित्ता सोलसमं दिन लगे। उसके बाद वह वीरकृष्णा आर्यां काली आर्या के समान सभी कर्मों को खपाकर मोक्ष पद को प्राप्त हुई || सू० १३ ॥ [ वीरकृष्णा-नामक सातवाँ अध्ययन समाप्त ] આમાં આઠ માસ પાંચ દિવસ લાગે છે. આ રીતે તેમણે ચારેય પરિપાટી કરી, જેમાં એ વર્ષાં આઠ માસ વીશ દિવસ લાગ્યા, તે પછી તે વીરકૃષ્ણા આર્યાં કાલી આર્યાની પેઠે સર્વ કર્મીને ખપાવી પરમપદ મેાક્ષને પ્રાપ્ત થઇ ( ૦ ૧૩ ) [ વીરકૃષ્ણા નામનું સાતમું અધ્યયન સમાપ્ત ] શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy