SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ २५३ मुनिकुमुदचन्द्रिका टीका, सुकालीचरितम् इत्यादि बोध्यम् । सुधर्मा स्वामी प्राह- ‘एवं खलु जंबू ! तेणं कालेणं तेणं समएणं चंपा णामं णयरी, पुण्णभद्दे चेइए, कोणिए राया' एवं खलु हे जम्बूः! तस्मिन् काले तस्मिन् समये चम्पा नाम नगरी, तत्र पूर्णभद्रं चैत्यं, कूणिको राजाऽऽसीत् । 'तत्थ णं सेणियस्स रण्णो भज्जा' तत्र खलु श्रेणिकस्य राज्ञो भार्या 'कोणियस्स रण्णो चुल्लमाउया' कोणिकस्य राज्ञः क्षुल्लमाता, क्षुल्लमातालघुमाता; 'सुकाली नामं देवी होत्था' सुकाली नाम देवी आसीत् । 'जहा काली तहा सुकाली वि णिक्वंता' यथा काली तथा सुकाल्यपि निष्क्रान्ता कालीवत् सुकाली देव्यपि परिव्रजिता 'जाव बहूहिं चउत्थ जाव' यावद् बहुभिश्चतुर्थ यावत् = चतुर्थभक्तादिभिः 'अप्पाणं भावेमाणी विहरइ' आत्मानं भावयन्ती विहरति । 'तए णं सा सुकाली अजा' ततः खलु सा सुकाली आर्या 'अण्णया कयाइं जेणेव अजचंदणा अज्जा जाव' अन्यदा कदाचिद् यत्रैव आर्यचन्दना आर्या यावत् = यत्र आर्यचन्दनाऽऽर्याऽऽसीत् तत्र गत्वा तामवदत्-'इच्छामि णं अज्जाओ !' इच्छामि खलु हे आर्याः ! 'तुब्भेहिं अब्भगुण्णाया समाणी कणगावलीतवोकम्मं उवसंपज्जित्ताणं विहरित्तए' युष्माभिर सुधर्मा स्वामीने कहा-हे जम्बू ! उस काल उस समय में चम्पा नामकी नगरी थी। उसमें पूर्णभद्र नामक चैत्य था। उस नगरी के राजा कोणिक थे। वहाँ पर राजा श्रेणिक की भार्या एवं राजा कूणिक की छोटी माता सुकाली नामकी देवी (रानी) थी। जिस प्रकार काली देवी प्रवजित हुई, उसी प्रकार सुकाली देवी भी प्रव्रजित हुई और बहुत सी चतुर्थभक्त आदि तपस्या करती हुई विचरने लगी। उसके बाद एक समय सुकाली आर्या जहाँ आर्यचन्दनबाला आर्या थी वहाँ गयी और वन्दन नमस्कार कर हाथ जोड इस प्रकार बोली-हे महाभागा! आपकी आज्ञा प्राप्त कर कनकावली સુધમાં સ્વામીએ કહ્યું – હે જંબૂ ! તે કાલ તે સમયે ચમ્પા નામે નગરી હતી, તેમાં પૂર્ણભદ્ર નામનું ચિત્ય હતું. તે નગરીના રાજા કેણિક હતા. ત્યાં રાજા શ્રેણિકની ભાર્યા અને રાજા કૃણિકની નાની માતા સુકાલી નામની દેવી (રાણી) હતી. જેમ કાલી દેવી પ્રવ્રજિત થઈ તેજ પ્રકારે સુકાલી દેવી પણ પ્રવ્રજિત થઈ, અને ચતુર્થભક્ત આદિ ઘણાં પ્રકારની તપસ્યા કરતી વિચરવા લાગી. ત્યારપછી એક સમય સુકાલી આર્યા જ્યાં આયચંદનબાળ આર્યો હતો ત્યાં ગઈ, અને વંદન નમસ્કાર કરી હાથ જોડી બેલી – હે મહાભાગા! આપની આજ્ઞા પ્રાપ્ત શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy