SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ २५४ अन्तकृतदशाङ्गसूत्रे अष्टषष्ठानि करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता अट्ठमं करेई' पारयित्वा अष्टमं करोति, 'करिता सव्वकामगुणियं पारेई' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता छटुं करेइ' पारयित्वा षष्ठं करोति, 'करित्ता सव्वकामगुणियं पारेई' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता चउत्थं करेइ' पारयित्वा चतुर्थ करोति, 'करित्ता सव्वकामगुणियं पारेई' कृत्वा सर्वकामगुणितं पारयति, ‘एवं खलु एसा रयणावलीए तवोकम्मस्स पढमा परिवाडी' एवं खलु एषा रत्नावल्यास्तपःकर्मणः प्रथमा परिपाटी'लडी'-इति भाषाप्रसिद्धा, “एगेणं संवच्छरेणं तिहिं मासेहि बावीसाए य अहोरत्तेहिं अहामुत्तं जाव आराहिया भवइ' एकेन संवत्सरेण त्रिभिर्मासैः द्वाविंशत्याहोरात्रैर्यथासूत्रं यावदाराधिता भवति । एषा रत्नावल्याः प्रथमा परिपाटी द्वाविंशत्यहोरात्रसहितमासत्रयानुगतेनैकेन वर्षेण सूत्रोक्तानुसारेण समाराधिता भवति ॥ सू० ४ ॥ ॥ मूलम् ॥ तयाणंतरं च णं दोचाए परिवाडीए चउत्थं करेइ, करित्ता विगइवजं पारेइ, पारित्ता छई करेइ, करित्ता विगइवजं पारेइ, पारित्ता, एवं जहा पढमाए वि, णवरं सवपारणए विगइवज्ज पारेइ जाव आराहिया भवइ। तयाणंतरं च णं तच्चाए परिवाडीए चउत्थं करेइ, करित्ता अलेवाडं पारेइ, सेसं तहेव । फिर पारणा किया। इस प्रकार उन्होंने 'रत्नावली तप' की एक परिपाटी (लडी) की आराधना की। रत्नावली की यह एक परिपाटी (लडी) एक वर्ष तीन महिना बाईस अहोरात्र में पूर्ण होती है। इस एक परिपाटी में तीन सौ चौरासी दिन तपस्या के और अठासी दिन पारणा के होते हैं, इस प्रकार सब चार सौ बहत्तर दिन होते हैं ॥ सू० ४ ॥ પારણું કર્યું. એ પ્રકારે તેમણે “રત્નાવલી તપની એક પરિપાટી (લડી ની આરાધના કરી. રત્નાવલીની આ એક પરિપાટી (લડી) એક વર્ષ ત્રણ માસ અને બાવીસ રાત્રિદિવસમાં પૂર્ણ થાય છે. આવી એક પરિપાટીમાં ત્રણ ચોર્યાસી દિવસ તપસ્યાના અને અઠયાસી દિવસ પારણાના થાય છે. એ પ્રકારે બધા મળીને ચારસે બઉતેર हिस थाय छे. (सू० ४) શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy