SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ 7 , अन्तकृत दशाङ्गसूत्रे सव्वकामगुणियं पारेड' कृत्वा सर्वकामगुणियं पारयति, 'पारिता दसमं करेइ पारयित्वा दशमं करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता दुबालसमं करेइ' पारयित्वा द्वादशं करोति, 'करिता सव्वकामगुणिय पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता' पारयित्वा ' चोदसमं करेइ' चतुर्दशं करोति, 'करिता सव्वकामगुणियं पारे ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता सोलसमं करेइ पारयित्वा षोडश करोति, 'करिता' कृत्वा ' सव्वकामगुणियं पारे ' सर्वकामगुणितं पारयति, ' पारिता अट्ठारसमं करेइ' पारयित्वा अष्टादशं करोति, 'करिता सव्वकामगुणियं पारे' कृत्वा सर्वकामगुणितं पारयति, 'पारिता वीसइमं करेह ' पारयित्वा विंशतितमं करोति, 'करिता सव्वकामगुणियं पारेड' कृत्वा सर्वकामगुणितं पारयति, 'पारिता ' पारयित्वा ' बावीसइमं करेइ ' द्वाविंशतितमं करोति, 'करिता सव्वकामगुणियं पारे ' कृत्वा सर्वकामगुणितं पारयति ' पारिता चउबीसइमं करेइ पारयित्वा चतुर्विंशतितमं करोति, 'करिता सव्वकामगुणियं पारेड' कृत्वा सर्वकामगुणितं पारयति, 'पारिता छब्बीसइमं करेइ पारयित्वा षड्विंशतितमं करोति, 'करिता ' कृत्वा 6 'सव्वकामगुणियं पारेह सर्वकामगुणितं पारयति, 'पारिता अट्ठावीसइमं करेइ पारयित्वा अष्टाविंशतितमं करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता तीसइमं करे' पारयित्वा त्रिंशत्तमं करोति, 'करिता सव्वकामगुणियं पारे ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता बत्तीसइमं करेइ' पारयित्वा द्वात्रिंशत्तमं करोति, 'करिता सव्वकामगुणियं पारेड' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चोत्तीसइमं करेइ पारयित्वा चतुस्त्रिंशत्तम करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चोत्तीसं छट्टाई करेइ' पारयित्वा चतुस्त्रिंशत्षष्ठानि करोति, 'करिता सव्वकामगुणियं पारेड' कृत्वा सर्वकामगुणितं पारयति' पारित्ता करके तेल किया, यों अन्तररहित चोला किया, पाँच किये, छह किये, सात, आठ, नौ, दस, ग्यारह, बारह, तेरह चौदह, पन्द्रह, सोलह किये। फिर चौंतीस बेले किये । पारणा करके सोलह दिन की तपश्चर्या की । पारणा करके पन्द्रह दिनकी की तपश्चर्या की । शेते मंतररडित यार अर्था, पांच र्या छ अर्या, सात, आई, नव, हस, अशीयार, ખાર, તેર, ચૌદ પંદર, સાળ કર્યાં. પછી ચાંત્રીસ છઠે કર્યાં. પારણું કરી સેાળ દિવસની તપશ્ચર્યા કરી. પારણું કરી પંદર દિવસની તપશ્ચર્યા કરી એવી રીતે ચૌદ, તેર, ખાર, " ' શ્રી અન્તકૃત દશાંગ સૂત્ર २४२
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy