SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, सुदर्शनार्जुनयोः परिचयः ॥ मूलम् ॥ तए णं से अज्जुणए मालागारे मोग्गरपाणिणा जक्वेणं विप्पमुक्के समाणे धसत्ति धरणितलंसि सवंगेहिं निवडिए । तए णं से सुदंसणे समणोवासए निरुवसग्गमिति कटु पडिमं पारेइ। तए णं से अज्जुणए मालागारे तओ मुहुर्ततरेणं आसत्थे समाणे उट्टेइ, उद्वित्ता सुदंसणं समणोवासयं एवं वयासी-तुब्भे णं देवाणुप्पिया! के ? कहि वा संपत्थिया?। तए णं से सुदंसणे समणोवासए अज्जुणयं मालागारं एवं वयासी-एवं खलु देवाणुप्पिया ! अहं सुदंसणे णामं समणोवासए अभिगयजीवाजीवे गुणसिलए चेइए समणं भगवं महावीरं वंदिउं संपत्थिए ॥ सू० १५ ॥ ॥ टीका ॥ _ 'तए णं' इत्यादि । 'तए णं से अज्जुणए मालागारे' ततः खलु सेोऽर्जुनको मालाकारः 'मोग्गरपाणिणा जक्खेणं' मुद्गरपाणिना यक्षेण 'विप्पमुक्के समाणे विप्रमुक्तः सन्, 'धसत्ति' धस -इति शब्देन सह 'धरणित. लंसि' धरणितले 'सव्वंगेहि' सर्वाङ्गैः 'निवडिए' निपतितः। 'तए णं से सुदंसणे समणोवासए' ततः खलु स सुदर्शनः श्रमणोपासकः, 'णिरुवसग्गं' निरुपसर्गम् = उपसर्गाभावः 'इति कटु' इति कृत्वा = इति ज्ञात्वा, 'पडिमं पारेइ' प्रतिमां पारयति-पालयति । 'तए णं' ततः खलु ‘से अज्जुणए मालागारे' सेोऽर्जुनको मालाकारः 'तओ मुहुत्तंतरेण ततः मुहूर्तान्तरेण = स्तोक ___ अर्जुनमाली उस यक्ष के उपसर्ग से मुक्त होते ही 'धस्' इस प्रकार के शब्द के साथ पृथ्वी के ऊपर गिर पडा। उस समय सुदर्शन सेठने अपने को उपसर्गरहित जानकर अपनी प्रतिज्ञा को पाला और उस पडे हुए अर्जुनमाली को सचेष्ट करने के लिये प्रयत्नशील हुए, जिससे वह अर्जुनमाली कुछ समय के बाद स्वस्थ અર્જુનમાલીએ યક્ષના ઉપસર્ગથી મુક્ત થતાં જ “ધર્” એવા અવાજની સાથે પૃથ્વી ઉપર પડી ગયે. તે સમયે સુદર્શન શેઠે પિતાને ઉપસર્ગ રહિત જાણીને પિતાની પ્રતિજ્ઞાને પાળી અને તે પડેલા અર્જુનમાલીને સચેષ્ટ કરવા માટે પ્રયત્નશીલ શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy