SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ निकुमुदचन्द्रिका अरिष्टनेम्यागभनं, कृष्णपद्मावत्योस्तदर्शनार्थं गमनं च १३५ होत्था' एवं खलु हे जम्बू : ! तस्मिन् काले तस्मिन् समये द्वारावती नाम नगरी आसीत् । 'जहा पढमे जाव कण्हे वासुदेवे आहेवच्चं जाव विहरइ' यथा प्रथमे यावत् कृष्णो वासुदेव आधिपत्यं यावद् विहरति । ' तस्स णं कण्हस्स वासुदेवस्स परमावई नाम देवी होत्था' तस्य खलु कृष्णस्य वासुदेवस्य पद्मावती नाम देवी आसीत् । देवी = पट्टमहिषी । ' वण्णओ' वर्णकः = पद्मावत्या वर्णनमन्यराज्ञीवदन्यतोऽवसेयम् । 'तेणं कालेणं तेणं समर्पणं अरहा अरिनेमी समोसढे' तस्मिन् काले तस्मिन् समये अर्हन् अरिष्टनेमिः समवसृतः = द्वारावत्यां न समुपागतो 'जाव विहरइ' यावद् विहरति । 'कण्हे निग्गए जाव पज्जुवास ' कृष्णो निर्गतो यावत्पर्युपास्ते । 'तर णं सा पउमावई देवी' ततः खलु सा पद्मावती देवी 'इमी से कहाए लट्ठा समाणी' अस्याः कथायाः लब्धार्था सती-ज्ञातभगवदागमनवृत्तान्ता सती 'ह० जहा देवई जाव पज्जुवासर' हृष्टतुष्ट० उस नगरी में कृष्ण वासुदेव राजा राज्य करते थे । द्वारावती नगरी और कृष्ण वासुदेव का विस्तृत वर्णन प्रथम वर्ग में हो चुका है । उन कृष्ण वासुदेव की रानी का नाम पद्मावती था, जो अत्यन्त सुकुमार अंगवाली थी । इस सम्बन्ध का वर्णन अन्य रानी के समान जानना चाहिये । उस काल उस समय में अर्हत् अरिष्टनेमि भगवान् विचरते हुए वहाँ पधारे, और उद्यानपाल की आज्ञा लेकर उद्यानमें ठहरे, एवं तपसंयम से आत्मा को भावित करते हुए विचरने लगे । भगवान् का आगमन सुनकर कृष्ण वासुदेव उनके दर्शन के लिये गये और यावत् उपासना करने लगे । भगवान के आनेका वृत्तान्त जानकर पद्मावती देवी भी अत्यन्त हृष्ट-तुष्ट हो देवकी રાજા રાજ્ય કરતા હતા. દ્વારાવતી નગરી અને કૃષ્ણ વાસુદેવનુ સવિસ્તર વર્ણન પ્રથમ વર્ગમાં અપાઈ ગયું છે. તે કૃષ્ણ વાસુદેવની રાણીનું નામ પદ્માવતી હતું, જે અત્યંત સુકુમાર અંગવાળી હતી. તેનુ વિસ્તૃત વર્ણન ખીજી રાણીએના જેવું જાણવું જોઇએ. તે કાલ તે સમયે અત્ અરિષ્ટનેમિ ભગવાન વિચરતા થકા ત્યાં પધાર્યાં તથા ઉદ્યાનપાલની આજ્ઞા લઇને ઉદ્યાનમાં વિરાયા અને તપસયમથી આત્માને ભાવિત કરતા વિચરવા લાગ્યા. ભગવાનના આગમનના સમાચાર સાંભળી કૃષ્ણ વાસુદેવ તેમનાં દર્શન માટે ગયા અને યાવતુ ઉપાસના કરવા લાગ્યા. ભગવાનના આવવાના સમાચાર જાણી રાણી પદ્માવતી દેવી અત્યંત હૃષ્ટતુષ્ટ થઈ દેવકીની પેઠે ધાર્મિક રથ પર ચઢી શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy