SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ६८ अन्तकृतदशाङ्गसूत्रे ॥ मूलम् ॥ तए णं सा देवई देवी अरहओ अस्टिनेमिस्स अंतिए एयमहं सोचा णिसम्म हटतुट्ट जाव हियया अरह अरिटनेमि वंदइ नमसइ, वंदित्ता नमंसित्ता जेणेव ते छ अणगारा तेणेव उवागच्छइ, उवागच्छित्ता, ते छप्पि अणगारे वंदइ णमंसइ, वंदित्ता णमंसित्ता आगयपण्या पप्पुयलोयणा कंचुयपडिक्खित्तया दरियवलयबाहा धाराहयकलंबपुप्फगं पिव समूससियरोमकूवा ते छप्पि अणगारे अणिमिसाए दिट्रीए पेहमाणी२ सुचिरं णिरिक्खइ, णिरिक्वित्ता वंदइ णमंसइ, वंदित्ता णमंसित्ताजेणेव अरिहाअरिट्रनेमी तेणेव उवागच्छइ,उवागच्छित्ता, अरह अरिट्टनेमि तिक्खुत्तो आयाहिणपयाहिणं करेइ, करित्ता वंदइ णमंसइ, वंदित्ता णमंसित्ता, तमेव धम्मियं जाणप्पवरं दुरूहइ, दुरूहित्ता जेणेव बारवई णयरी तेणेव उवागच्छइ, उवागच्छित्ता बारवइं णयरि अणुप्पविसइ, अणुप्पविसित्ता जेणेव सए गिहे जेणेव बाहिरिया उवट्टाणसाला तेणेव उवागच्छइ, उवागच्छित्ता धम्मियाओ जाणप्पवराओ पच्चोरुहइ, पच्चोरुहित्ताजेणेव सए वासघरे जेणेव सए सयणिज्जे तेणेव उवागच्छइ, उवागच्छित्ता सयंसि सयणिजंसि निसीयइ ॥ सू० १६ ॥ ॥ टीका ॥ 'तए णं' इत्यादि । 'तए णं सा देवई देवी' ततः खलु सा देवकी देवी 'अरहओ अरिट्टनेमिस्स अंतिए एयमढे सोचा णिसम्म हट्टतुट जाव उसके बाद देवकी देवीने अर्हत् अरिष्टनेमि के मुख से इस वृत्तान्त को सुना और उसे हृदय में अवधारित किया। बाद हृष्टપત્નીની પાસે મુકી દેતે. માટે હે દેવકી ! અતિમુક્તક (એવન્તા) અનગારનાં વચન સત્ય છે. આ બધા તારા જ પુત્ર છે, નહિ કે સુલસા ગાથા પત્નીના. (સૂ૦ ૧૫) ત્યારપછી તે દેવકી દેવીએ અત્ અરિષ્ટનેમિના મુખેથી આ વૃત્તાન્ત સાંભળીને તે વાતને પોતાના હૃદયમાં અવધારિત કરી. પછી હુષ્ટ-તુષ્ટ-હૃદયથી અહંતુ અરિષ્ટ શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy