SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे तयाणंतरं च णं दोच्चे संघाडए बारवईए नयरीए उच्च जाव पडिविसज्जेइ। तयाणंतरं च णं तच्चे संघाडए बारवईए नयरीए उच्चनीय जाव पडिलाभेइ, पडिलाभित्ता एवं वयासी-किपणं देवाणुप्पिया! कण्हस्स वासुदेवस्स इमोसे बारवईए नयरीए दुवालसजोयण-आयामाए नवजोयणवित्थिण्णाए पञ्चक्खं देवलोगभूयाए समणा निग्गंथा उच्चनीयमज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरिआए अडमाणा भत्तपाणं णो लभंति ! जन्नं ताई चेव कुलाई भत्तपाणाए भुजो भुजो अणुप्पविसंति ॥ सू० १० ॥ ॥टीका ॥ 'तयाणंतरं' इत्यादि । 'तयाणंतरं च णं' तदनन्तरं प्रथमसंघाटकगमनानन्तरं च खलु 'दोच्चे संघाडए' द्वितीयः संघाटकः 'बारवईए नयरीए' द्वारावत्यां नगर्याम् 'उच्चनीय जाव पडिविसज्जेइ' उच्चनीचयावत्मतिविसर्जयति'उच्चनीचमध्यमानि कुलानि' इत्यारभ्य 'प्रतिविसर्जयति' इत्यतः प्राग्वर्ती पाठः पूर्ववदेव यावत्पदेन संग्राह्यः; 'तयाणंतरं च णं तच्चे संघाडए बारवईए नयरीए उच्चनीय जाव पडिलाभेइ' तदनन्तरं च खलु तृतीयः संघाटकः द्वारावत्यां नगर्याम् उच्चनीच यावत प्रतिलम्भयति-द्वितीयसंघाटकगमनानन्तरमागताय तृतीयसंघाटकाय देवकी पूर्ववदेव उदारभावेन विपुलमशनादिकं प्रतिलम्भ्य एवतथा सिंहकेसरमोदकों का थाल भर कर लाई, और उन अनगारों को प्रतिलाभित कर विनय के साथ विसर्जित किया ॥ सू० ९॥ उसके बाद दूसरा संघाडा भी उच्च नीच मध्यम कुलों में घूमता हुआ देवकी के घर आया, देवकी रानी ने उसी तरह प्रतिलाभित करके विसर्जित किया । अनन्तर तीसरा संघाडा भी वैसे ही आया । देवकी रानी उसे भी वैसे ही उदारभाव से भिक्षा देकर विनयपूर्वक पूछने लगीઅને તે અનગારોને પ્રતિલાભિત કરી તેમને વિનયથી વિસર્જિત કર્યા. (સૂ૦ ૯) ત્યાર પછી બીજો સંઘાડે પણ ઉચ્ચ નીચ મધ્યમ કુળમાં ફરતા ફરતે દેવકીને ઘેર આવ્યા. દેવકી રાણીએ એજ પ્રમાણે તેમને પ્રતિલાભિત કરી (વહેરાવી) વિસર્જિત કર્યો. પછી ત્રીજે સંધાડે પણ એવી રીતે આવ્યું. દેવકી રાણીએ તેને પણ શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy