SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ ५१२ उपासकदशाङ्गसूत्रे वासए भगवओ गोयमस्स तहत्ति एयमढे विणएणं पडिसुणेइ, पडिसुणित्ता तस्स ठाणस्स आलोएइ जाव अहारिहं च पायच्छित्तं पडिवज्जइ ॥२६५॥ तए णं से भगवं गोयमे महासयगस्स समणोवासयस्स अंतियाओ पडिणिक्खमइ, पडिणिक्खमित्ता रायगिहं नयरं मझमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीर वंदइ नमसइ, वंदित्ता नमंसित्ता संजमेणं तवसा अप्पाणं भावेतत्खलु त्वं देवानुप्रिय ! एतस्य स्थानस्याऽऽलोचय यावत्पतिपद्यस्व " ॥२६४॥ ततः खलु स महाशतकः श्रमणोपासको भगवतो गौतमस्य तथेति' एतमर्थ विनयेन पतिशृणोति, प्रतिश्रुत्य तस्य स्थानस्य (विषये) आलोचयति यावद् यथाई च प्रायश्चित्तं प्रतिपद्यते ॥२६५॥ ततः खलु स भगवान गौतमो महाशतकस्य श्रमणो. पासकस्यान्तिकात्प्रतिनिष्क्रामति,प्रतिनिष्क्रम्य राजगृहं नगरमध्य-मध्येन निगच्छति, निर्गत्य यत्रैव श्रमणो भगवान महावीरस्तेत्रैवोपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्यिता संयमेन तपसाऽऽत्मानं भावयन् देवानुप्रिय ! तुमने रेवती गाथापतिनीसे ऐसा कहा है, अतः इस विषयमें आलोचना करो यावत् यथायोग्य प्रायश्चित्त लो" ॥२६४॥ महाशतक श्रावकने भगवान् गौतमकी बात विनयपूर्वक 'तहत्ति' कह कर स्वीकार कीया और उसके विषयमें आलोचना तथा यावत् प्रायश्चित्त किया ॥२६५॥ तब भगवान् गौतम महाशतक श्रावकके पाससे लौटे और राजगृह नगरके बीच में होकर भगवान् महावीरके पास आये। वहां आकर भगवान्को वन्दना-नमस्कार करके वार्ता निवेदन किया। वन्दनाગાથાપતિનીને એવું કહ્યું છે, માટે એ વિષયમાં આલેચના કર યાવત્ યથાયોગ્ય પ્રાયશ્ચિત્ત લ્યો. (૨૬૪), આ પ્રમાણે મહાશતક શ્રાવકે ભગવાન ગૌતમસ્વામીની વાત विनय तत्ति' तथेति (तथेति) डीने स्वीसरी मने ये विषयमा અલેચના તથા યાવત પ્રાયશ્ચિત્ત કર્યું. (૨૬૫). પછી ભગવાન ગોતમ મહાશતક શ્રાવકની પાસેથી પાછા ફર્યા અને રાજગૃહનગરની વચ્ચે થઈને ભગવાન મહાવીરની પાસે આવ્યા. ત્યાં આવીને ભગવાનને વંદના-નમસ્કાર કર્યા અને સંયમ તથા તપથી ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy