SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ उपासकदशासूत्रे टीका-"गोडी पैष्टी चमाध्वी च, विज्ञेया त्रिविधा सुरा।" इति । तत्र मधुशब्दस्य पृथगुपादानादत्र सुरापदेन गौडी-पैंष्टयोग्रहणम् । मधु-मधूकपुष्पभवं मधम् । मैरेयम् इक्षुशाको दिमभवमासवाभिधमपरिपक्वं मधम् । मद्यम् ताड-खजूर-धातक्यादिप्रभवम् । “ यद्यपि 'मदिरा कश्यमद्ये ' इति कोषान्मद्यस्य मुरापर्यायत्वं तथापीह पृथगुपादानान्मदहेतुभूतद्रवद्रव्यमानार्थबोधकत्वेन बहुत्र दृष्टत्वाच्च न सुरापर्यायता, तथाचोक्तम्-"मदहेतुर्द्रवद्रव्यं मद्यमित्यभिधीयते' इति।" सी (शी)g=सुराकल्कम्, प्रसन्नां-सुगन्धिद्रव्यसम्मेलितां सुराम् । प्रसन्नाशब्दोऽपि सुरापर्याय एव-"गन्धोत्समा प्रसन्नेरा" इति कोषात्, पृथगुपादानाविहोक्तरीत्या कथश्चिद्भेदोऽवगन्तव्यः । आस्वादयन्ती सम्यक् रसयन्ती ॥२४०।। आमाघातः समन्तान्माहननम् अमारिरित्यर्थः, घुष्टःघोषणाविषयीकृतः॥२४॥ कौलगृहिकान-पितृगृहसम्बन्धिनःगीपोतको गोवत्सौ,उपद्रवत-घातयताउपनयत १ पोतकाविति-पोता शावकः स एव पोतकः । गुड़ पीठा (आटा) आदिसे बनी हुई, मधूक (महुआ) से बनी हुई, तथा गन्ने आदिसे बने हुए 'आसव' नामक अपरिपक मद्य, ताडी, खजर धातकी (धावडे) आदिसे बने हुए मद्य, सीधु (शराबका कल्क-धूछा) तथा सुगन्धयुक्त शराबको खूब आस्वादन करने लगी ४। ___ कोषोंमें सुरा और मद्यको पर्यायवाची कहा है तथापि मूल-पाठमें उन्हें अलग-अलग कहनेसे दोनोंको एक नहीं समझना चाहिए। इसके अतिरिक्त मद्य शब्द मदको उत्पन्न करनेवाले द्रव (पतले ) पदार्थका ही बोधक है, इसलिए भी वह सुराका पर्यायवाची नहीं। 'प्रसन्ना-शब्द सुराका पर्यायवाची है तो भी मूल पाठमें जुदा-जुदा नाम आनेसे उनका अर्थभी जुदा-जुदा समझना चाहिए ॥ २४०॥ एक समय राजगृह नगरमें अमारि (हिंसाबन्दी ) को घोषणा हुई ॥२४१॥ –ગળ આટે આદિ મેળવીને બનાવેલી. મહુડાંમાંથી બનાવેલી (સુરા), તથા શેરડી આદિમાંથી બનેલા “આસવ” નામના અપરિપકવ મધ, તાડી, ખજૂર ઘાતકી (ધાવડી) આદિમાંથી બનાવેલા મઘ, સીંધુ (દારૂને ક૭) તથા સુગંધયુકત દારૂનું ખૂબ આસ્વાદન ४२वा all. ४. કેમાં સુરા અને મધને પર્યાયવાચી કહ્યા છે, તે પણ મૂળ પાઠમાં તેને અલગ અલગ કહા છે એટલે બેઉને એક ન સમજવા જોઈએ તે ઉપરાંત મદ્ય શબ્દ ઉત્પન્ન કરનાર દ્રવ (પાતળા) પદાર્થને જ બેધક છે, માટે પણ એ સુરને પર્યાયવાચી નથી. “પ્રસન્ના શબ્દ સુરાને પર્યાયવાચી છે, પણ મૂળ પાઠમાં જુદાં જુદાં નામ આવવાથી એમનો અર્થ જુદે જુદે સમજવી જોઈએ (૨૪૦). એક સમયે રાજગૃહું नगरमा मारि (सिधा) घोषण! ५४. (२४१). मेटो मांसहायुपा (माहि ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy