SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ ४९४ उपासकदशासूत्रे दुवालसविसवत्तियाओ अग्गिप्पओगेणं वा सत्थप्पओगेणं वा विसप्पओगेणं वा जीवियाओ ववरोवित्ता एयासि एगमेगं हिरएणकोडिं एगमेगं वयं सयमेव *उवसंपजित्ताणं महासयएणं समणोवासएणं सद्धिं उरालाइं जाव विहरित्तए ।” एवं संपेहेइ, संपेहित्ता तासि दुवालसण्हं सवत्तीणं अंतराणि य छिदाणि य विरहाणि य पडिजागरमाणी२ विहरइ ॥२३८॥ तए णं सा रेवई गाहावइणी अन्नया कयाइ तासिं दुवालसण्हं सवत्तीणं अंतरं जाणित्ता छ सवत्तीओ सत्थप्पओगेणं उद्दवेइ, उद्दवित्ता छ सवत्तीओ विसप्पओगेणं उद्दवेइ, उद्दवित्ता तासिं दुवालसण्हं सवत्तीणं तच्छ्रेयः खलु ममैता द्वादशापि सपत्न्योऽग्निप्रयोगेण वा शस्त्रप्रयोगेण वा, विषप्रयोगेण वा जीविताद्वयपरोप्यैतासामेकैकां हिरण्यकोटिमेकैकं व्रज स्वयमेवोपसम्पध महाशतकेन श्रमणोपासकेन सामुदारान् यावद्विहत्तुम् । " एवं सम्प्रेक्षते, सम्प्रेक्ष्य तासां द्वादशानां सपत्नीनामन्तराणि च छिद्राणि च विरहाच पविजाग्रती२ विहरति ॥२३८॥ ततः खलु सा रेवती गाथापत्नी अन्यदा कदाचित्तासां द्वादशानां सपत्नीनामन्तरं ज्ञात्वा षट् सपत्नी! शस्त्रप्रयोगेणोपद्रवति, उपद्रुत्य षट् सपन्नीविष___®उपसम्पद्य-प्राप्य ॥२३८॥ घारहों सौतोंको अग्नि, शस्त्र या विषके प्रयोगसे मारकर, और इन प्रत्येककी एक-एक करोड़ सोनैया और एक एक गोकुल स्वयं लेकर महाशतक गाथापतिके साथ मन-चाहे भोग भोगती हुई विचरूं।" ऐसा सोचकर उसने बारहों सौतोंके अन्तर छिद्र विरह ढूंढने लगी ॥२३८॥ अनन्तर रेवतीने बारहों सोतोका अन्तर (मौका) पाकर उसने छह सौतोंको शस्त्रसे और छहको विष देकर मार डाला। मार અગ્નિ, શસ્ત્ર યા વિષના પ્રયોગથી મારીને અને એ પ્રત્યેકના એક એક કરોડ સોનિયા તથા એક–એક ગોકુળ હું પોતે લઈને મહાશતક ગાથા પતિની સાથે મનમાન્યા ભેગ ભેગવી વિચરૂં તે બહુ સારું.” એમ વિચારી તે બારે શેનાં અંતર છિદ્ર વિરહ શોધવા લાગી. (૨૩૮) પછી રેવતીએ બારે શાક્યોનો લાગ જોઈ અને તેમાંની છ ને શસ્ત્રથી તથા છને વિષ દઈને મારી નાંખી. પછી તેમના પિયરના એક–એક ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy