SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ अगारधमं सञ्जीवनीटीका अ०७ सू. २२३-२३० सद्दालपुत्र - देवोपसर्गवर्णनम् ४८५ तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स बहूहिं सील जाव भावेमाणस्स चोदस संवच्छरा वइकंता । पणरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स पुवरत्तावरत्त काले जाव पोसहसालाए समणस्स भगवओ महावीरस्स अंतियं धम्मपण्णत्तिं उवसंपजित्ताणं विहरइ ॥ २२३ ॥ तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स पुवरत्तावरत काले एगे देवे अंतियं पाउब्भवितथा ॥ २२४ ॥ तए णं से देवे एगं महं नीलुप्पल जाव असिं गहाय सद्दालपुत्तं ततः खलु तस्य सद्दालपुत्रस्य श्रमणोपासकस्य बहुभिः शील- यावद्भावयतश्चतुर्दशसंवत्सरा व्युत्क्रान्ताः । पञ्चदशसंवत्सरमन्तरा वर्तमानस्य पूर्वरात्रापरत्र काले यावत्पोषधशालायां श्रमणस्य भगवतो महावीरस्याऽऽन्तिकीं धर्मप्रज्ञप्तिमुपसम्पद्य विहरति ॥ २२३ | | ततः खलु तस्य सद्दालपुत्रस्य श्रमणोपासकस्य पूर्वरात्रापरत्र काले एको देवोऽन्तिके प्रादुरासीत् ॥ २२४ ॥ ततः खलु स देव एकं महान्तं नीलोत्पल - यावद् असिं गृहीत्वा सद्दालपुत्रं श्रमणोपासक मेवमवादीत् यथा टीकार्थ- ' तए णं से' इत्यादि इस प्रकार सद्दालपुत्र श्रावकको विविध प्रकारके शील आदि पालन करते यावत् आत्माको भावित ( संस्कार युक्त) बनाते हुए चौदह वर्ष व्यतीत हो गये । पन्द्रहवाँ वर्ष जब चालू था, पूर्वरात्रिके उत्तरार्द्ध भागमें यावत् पोषधशाला में श्रमण भगवान् महावीरके अतिनिकटकी धर्मप्रज्ञप्ति स्वीकार कर ( सद्दालपुत्र) विचरने लगा ॥ २२३ ॥ तब पूर्व रात्रिके उत्तरार्ध कालमें उसके समीप एक देवता आया ॥ २२४ ॥ वह देव नील कमलके समान काली यावत् तलवार लेकर उससे बोला । चुलनीपिता श्रावकके टीकार्थ - ' तर णं' इत्याहि मे प्रभाशे शासपुत्र श्रावने विविध प्रश्नां शीस આદિ પાલન કરતાં યાવત્ આત્માને સાવિત (સસ્કારયુક્ત) મનાવતાં ચૌદ વર્ષી વ્યતીત થઈ ગયાં. પંદરમું વર્ષ જ્યારે ચાલતુ હતુ, ત્યારે પૂર્વ રાત્રિના ઉત્તરા ભાગમાં યાવત્ પૌષધશાળામાં શ્રમણ ભગવાન મહાવીરની અાિંનકટની ધર્મપ્રજ્ઞપ્તિ સ્વીકારીને શકડાલપુત્ર વિચરવા લાગ્યા. (૨૨૩) પછી પૂર્વ રાત્રિના ઉત્તરાર્ધ કાળે તેની સમીપે એક દેવતા આળ્યે, (૨૨૪). તે દેવ નીલ કમળના જેવી યાવત્ તલવાર લઈને તેને કહેવા લાગ્યે ચુલનીપિતા શ્રાવકની પેઠે તે દેવતાએ બધા ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy