SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ.६ सू० १७८-१७९ अध्ययनपरिसमाप्ति ४४१ तस्स कुंडकोलियस्स समणीवासयस्स बहुर्हि सील जाव भावेमाणस्स चोइस संवच्छराई वइकताइं, पणरसमस संवच्छरस्स अंतरा वट्टमाणस्स अन्नयों कयाइ जहा कामदेवो तहा जेहपुत्तं ठवेत्ता तहा पोसहसालाए जाव धम्मपण्णत्ति उवसंपजित्ताणं विहरइ । एवं एकारस उवासगपडिमाओ तहेव जाव सोहम्मे कप्पे अरुणज्झए विमाणे जाव अंतं काहिइ ॥१७९॥ निक्खेवो ॥ सत्तमस्स अंगस्स उवासगदसार्ण छटुं अज्झयणं समत्तं ॥ ६ ॥ ॥१७८॥ ततः खलु तस्य कुण्डकौलिकस्य श्रमणोपासकस्य बहुभिः शील यावद् भावयतश्चतुर्दश संवत्सरा व्युत्क्रान्ताः, पञ्चदशं संवत्सरमन्तरा वर्तमानस्यान्यदा कदाचिद् यथा कामदेवस्तथा ज्येष्ठपुत्रं स्थापयित्वा तथा पोषधशालायां यावद्धर्मप्रज्ञप्ति मुपसंपध विहरति । एवमेकादशोपासक्रमतिमास्तथैव यावत्सौधर्मे कल्पेऽरुणध्वजे विमाने यावदन्तं करिष्यति ॥१७९॥ निक्षेपः ॥ सप्तमस्याङ्गस्योपासकदशानां षष्ठमध्ययनं समाप्तम् ॥ ६॥ टीका-व्याख्या छाययैवान्तःकृता ॥ १७८-१७९ ॥ इतिश्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगद्यपद्येनकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त-"जैनशास्त्राचार्य"-पदभूपित-कोल्हापुरराजगुरु' बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्य-श्री घासीलालव्रति विरचितायामुपासकदशाङ्गमूत्रस्याऽगारधर्मसञ्जीवन्या ख्यायां व्याख्यायां षष्ठं कुण्डकौलिकाख्यमध्ययनं समाप्तम् ॥ ६ ॥ आया था, उसी और चला गया। श्रमण भगवान महावीर स्वामी भी देश-देशों में विहार करने लगे ॥ १७८ ॥ कुण्डकौलिक श्रावक પછી જ્યાંથી આવ્યા હતા ત્યાં ચાલ્યા ગયે. શ્રમણ ભગવાન મહાવીર સ્વામી પણ દેશ-દેશ વિહાર કરવા લાગ્યા. (૧૭૮). કુંડકૌલિક શ્રાવકને શીલ આદિનું પાલન ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy