SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ - ४२२ उपासकदशाङ्गसूत्रे सिंघाडग जावः विप्पइरित्तए, तं सेयं खलु ममं एयं पुरिसं गिहित्तए”-त्ति कटु उट्टाइए जहा सुरादेवो। तहेव भारिया पुच्छइ, तहेव कहेइ ॥१६४ ॥ सेसं जहा चुलणीपियस्स जाव सोहम्मे कप्पे अरुणसिद्धे विमाणे उववन्ने । चत्तारि पलिओवमाइं ठिई। सेसं तहेव जाव विदेहे वासे सिज्झिहिइ ॥१६५॥ निक्खेवो ॥ सत्तमस्स अंगस्स उवासगदसाणं पंचमं अज्झयणं समत्तं ॥ ५ ॥ विप्रकिरितुं, तच्छ्रेयः खलु ममैतं पुरुषं गृहीतु" मिति कृत्वोत्थितो सुरादेवः । तथैव भार्यापृच्छति तथैव कथयति ॥१६४॥ शेषं यथा चुलनीपितुर्यावत्सौधर्मे कल्पेऽरुणसिद्धे विमाने उपपन्नः। चत्वारि पल्योपमानि स्थितिः। शेषं तथैव यावन्महाविदेहे वर्षे सेत्स्यति ॥ १६५ ॥ निक्षेपः ।। सप्तमस्याङ्गस्योपासकदशानां पश्चममध्ययनं समाप्तम् ॥ ५ ॥ घरसे लाकर आलभिका नगरीके संघाटक यावत् चतुष्पथ (चौराहे) , आदिमें विखेर देना चाहता है। अतः इस पुरुषको पकड़ लेना ही अच्छा है।" ऐसा सोच कर वह सुरादेवकी तरह उठा। उसी प्रकार उसकी भार्याने चिल्लानेका कारण पूछा। उसी प्रकार क्षुद्रशतकने सब वृत्तान्त कहा ॥१६४॥ शेष सब चुलनीपिताके समान यावत् वह सौधर्म कल्पमें अरुणसिद्ध विमानमें उत्पन्न हुआ। वहां उसकी चार पल्योपमकी स्थिति है। शेष पूर्ववत् यावत् महाविदेह क्षेत्रमें सिद्ध होगा ॥१६५।। સેના ઘરમાંથી લઈ જઈને આલાભકા નગરીના સંઘાટક યાવત્ ચેક આદિમાં વેરી નાંખવા ઈચ્છે છે, માટે આ પુરૂષને પકડી લે એજ ઠીક છે.” એમ વિચારીને તે સુરાદેવની પેઠે ઉઠ. પૂર્વોક્ત રીતે તેની સ્ત્રીએ તેને બૂમ પાડવાનું કારણ પૂછયું અને એ પ્રમાણે સુદ્રશતકે બધે વૃત્તાંત કહ્યો. (૧૬૪) શેષ બધું ચુલની પિતાની પેઠે જવું, યાવત્ એ સોધમાં કલ્પમાં અરૂણસિદ્ધ વિમાનમાં ઉત્પન્ન થયે. ત્યાં તેની ચાર પ૫મની સ્થિતિ છે. શેષ પૂર્વવત, યાવત મહાવિદેહ ક્ષેત્રમાં સિદ્ધથશે (૧૯૫). ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy