SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ. २ म. ९९-१०२ हस्तिरूपदेववर्णनम् ३७३ मूलम् तए णं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ,पासित्ता आसुरुते४ तिवलियं भिउर्डि निडाले साहहु कामदेवं समणोवासयं नीलुप्पल जाव असिां खंडाखंडिं करेइ ॥९९॥ तए णं से कामदेवे समणोवासए तं उज्जलं जाव दुरहियासं वेयणं सम्मं सहइ जाव अहियासेइ ॥१०॥ तए णं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ, पासित्ता जाहे नो संचाएइ कामदेवं समणोवासयं निग्गंथाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे संते तंते परितंते सणियं२ पच्चोसकर, पञ्चोसकित्ता पोसहसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता दिव्वं पिसायरूवं विप्पजहइ, विप्पजहित्ता एगे महं दिवं हत्थिरूवं विउव्वइ ॥१०१॥ सत्तगपइडियं सम्म संठियं सुजायं, पुरओ उदग्गं, पिट्टओ वराहं,अयाकुच्छि,अलंबकुच्छि,पलंबलंबोदराधरकर, अब्भु : छाया-ततःखलु स देवःपिशाचरूपःकामदेवं श्रमणोपासकमभीतं योवद्विहरमाणं पश्यति, दृष्ट्वा, आशुरक्तः४ त्रिवलिकां भृकुटि संहृत्य कामदेवं श्रमणोपासकं नीलोत्पल-यावदसिका खण्डाग्वण्डि करोति ॥ ९९ ॥ ततः खलु स कामदेवः श्रमणोपासकस्तामुज्ज्वलां दुरध्यासां वेदनां सम्यक् सहते यावदध्यास्ते ॥१०॥ ___ छाया-ततः खलु स देवः पिशाचरूपः कामदेवं श्रमणोषासकमभीतं यावद्विइरमाणं पश्यति, दृष्ट्वा यदानो शक्नोति कामदेवं श्रमणोपासकं नैर्ग्रन्थ्यात्मवचनाचालयितुं वा क्षोभयितुं वा विपरिणमयितुं वा तदा शान्तस्तान्तः परितान्तः शनैः शनैः प्रत्यवष्वष्कते, प्रत्यववष्क्य पोषधशालातः प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य दिव्यं पिशाचरूपं विमजहाति, विमहायैकं महद दिव्यं हस्तिरूपं विकुरुते ॥१०१॥ समागमतिष्ठितं सम्यक्संस्थितं मुजातं पुरत उदग्रं, पृष्टतो वराहम्, अजाकुक्षि, ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy