SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ - अगारधर्मसञ्जीवनी टीका अ.२ मू० ९४-९५ पिशाचरूपधारिदेववर्णनम् ३६९ अवदारितेति-अवदारित-व्यातं वदनमेव विवरं येन सः, तथा निर्लालिता-मुखानिस्सारिता-अग्रजिहा=जिहाग्रभागो येन सः, अवदारितवदनविवरश्वासौ निालिताग्रजिवश्वेति,यद्वा अवदारित-व्यात्तं-यद्वदनरूपं विवरंवस्मान्निालिता वहिनि स्सारिता अग्रजिहा=जिहया अग्रो भागो येन सः, सरटेति-सरटा: कृकलासास्तैकृता-संपादिताः मालिकाः लघुस्रजो (मस्तकादिषु) येन सः। उन्दर्वितिउन्दुरवो मूषिकास्तेषां मालया सजा परिणद्धं-वेष्टितमत एव सुकृतं सम्यक्तया रचितं चिह्न-स्वकीयं लक्षणं येन, यद्वा उन्दुरूणां मालया परिणद्धः अतएव सुकृतं सम्यग्रचितं चिन्हं येनेत्युभयोः कर्मधारयः। नकुलेति-नकुलाभ्यां नेवला' इति लोकप्रसिद्धाभ्यां भुजपरिसर्पजन्तुविशेषाभ्यां कृतः सम्पादितः कर्णपूरः कर्णाभरणं येन सः सर्पति-सः कृतं सम्पादितं वैकक्षम् उरःस्थलोपरितिर्यकक्षिप्तमाला विशेषो येन सः, 'बैंकक्षमुत्तरासङ्ग' इति व्याख्यानं तु गजनिमीलिकयैव कोषाधनवलोकनात् । आस्फोटयन बाहुकरस्फोटं कुर्वन् । अभिगर्जन्-घोरं निनदन् भीमेति-भीम भयङ्करं यथा स्यात्तथेति क्रियाविशेषणमिदं, मुक्तः कृतः अट्टाटहासा-महाहासो येन सः। नानेति-एकैकस्मिन्नपि वर्णे नानारूपत्वान्नानाविधत्वम् टीकार्थ- लडह-मडहे '-त्यादि उसके जानुएँ (घुटने ) लम्बे थे और कांप रहे थे। खंडित टेढ़ी भौंहें विकृत हो गई थीं। उसने मुंह फाड़ रखा था और जिहवाका अगला भाग बाहार निकाल रखा था। वह सरटों (गिरधोना-किरकांटिया) की माला मस्तक आदि पर पहने हुए था। चूहोंकी मालाओंसे वह सजा था। कानोंके गहनेकी जगह वह नेवले पहने हुए था। सोंसे उसने वक्षस्थल सजाया था। उस पिशाचने भुजाओं पर हाथ ठोक कर घन-घोर भयंकर गर्जना करते हुए अट्टहास किया (खिल खिलाया)। एक होते हुए भी अनेकरूप पांच वर्णवाले रोमोंसे युक्त, बड़ी भारी नील कमल, भैस टीकार्थ-'लडहमड हे'-त्यादि तेना नुमे। (धुर) aian gता भने ४ा રહ્યા હતા ખંડિત વાંકી ભ્રમરે વિકૃત થઈ ગઈ હતી. તેણે મોં ફાડી રાખ્યું હતું અને જહાનો આગલે ભાગ બહાર કાઢી રાખ્યું હતું. તેણે સરડા (કાચીંડા)ની માળા મસ્તક અદિ પર પહેરી હતી, ઉદરની માળા ધારણ કરી હતી. કાનનાં ઘરેણુની જગ્યાએ તેણે નેળીયા પહેર્યા હતા.. સાપથી તેણે પોતાના વક્ષસ્થળને શણગાર્યું હતું. તે પિશાચે ભુજાઓ પર હાથ લગાવી લગાવીને ઘર ભયંકર ગર્જના કરતા અટ્ટહાસ્ય કર્યું (ખડખડાટ હસ્યો. એક હોવા છતાં અનેકરૂપ પાંચ ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy