SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ उपासकदशाङ्गसूत्रे ॥ द्वितीयाध्ययनम् ॥ अथ द्वितीयं कामदेवाख्यमध्ययनमारभ्यते 'जइ णं भंते' इति । मलम-जइ णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं सत्तमस्स अंगस्स उवासगदसाणं पढमस्त अज्झयणस्स अयम? पण्णत्ते । दोच्चस्स णंभंते ! अज्झयणस्स के अटे पण्णत्ते ? ॥९१॥ एवं खलु जंबू ! तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था । पुण्णभद्दे चेइए । जियसत्तू राया । कामदेवे गाहावई । भद्दा भारिया। छ हिरण्णकोडीओ निहाणपउत्ताओ, छ बुड्रिपउत्ताओ, छ पवित्थरपउत्ताओ, छ व्वया दस गोसाहस्सिएणं वएणं । समोसरणं । जहा आणंदे तहा निग्गए। तहेव सावयधम्म पडिवज्जइ । सा चेव वत्तवया जाव जेट्टपुत्तं मित्तनाइं आपुच्छित्ता जेणेव पोसहसाला तेणेव उवागच्छइ, उवागच्छित्ता जहाआणंदे जाव समणस्स भगवओ महावीरस्स अंतियं धम्मपण्णति उवसंपज्जित्ताणं विहरइ॥९२॥ तए णं तस्स कामदेवस्स समणोवासगस्स पुव्वरत्तावरत्तकालसमयंसि .एगे देवे मायी मिच्छदिट्री अंतियं पाउब्भूए ॥ ९३ ॥ 4: छाया-यदि खलु भदन्त ! श्रमणेन भगवता महावीरेण यावत् सम्प्राप्तेन "सप्तमस्याङ्गस्योपासकदशानां प्रथमाध्ययनस्यायमर्थः प्रज्ञप्तः,द्वितीयस्य खलु भदन्त ! 'अध्ययनस्य कोऽर्थः प्रज्ञप्तः?॥९१॥ एवं खलु जम्बूः ! तस्मिन् काले तस्मिन् समये चम्पा नाम नगर्यासीत् । पूर्णभद्रश्चैत्यः। जितशत्रू राजा । कामदेवो गाथापतिः। भद्रा भार्या । षड् हिरण्यकोटयो निधानपयुक्ताः,षड् वृद्धिमयुक्ताः, षट् प्रविस्तरपयुक्ताः, षड् वजा दशगोसाहसिकेण व्रजेन । समवसरणम् । यथाऽऽनन्दस्तथा निर्गतः। तथैव श्रावकधर्म प्रतिपद्यते । सा चैव वक्तव्यता यावज्ज्येष्ठपुत्रं मित्र-ज्ञातिमापूच्छय येनैव पोषधशाला तेनैवोपागच्छति, उपागत्य यथाऽऽनन्दो यावत् श्रमणस्य भगवतो महावीरस्याऽऽन्तिकी धर्ममज्ञप्तिमुपसम्पद्य विहरति ॥९२॥ ततः खलु तस्य कामदेवस्य श्रमणोपासकस्य पूर्वरात्रापरत्रकालसमये एको देवो मायी मिथ्यादृष्टिरन्तिकं प्रार्दुभूतः ॥ ९३ ॥ ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy