SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ अवारसञ्जीवनी टीका अ. १ अङ्गसूत्रनिरूपणम् (२) सूत्रकृताङ्गम्-अत्र लोकालोकस्वरूपप्रतिपादनपूर्वकं क्रियावादिप्रभृतीनां संक्षेपतो मतनिराकरणम् । (३) स्थानाङ्गम्-अत्राखिलपदार्थानां दशसु स्थानेषु स्थापनम् । (४) समवायङ्गम्-अत्र जीवाजीवादितत्तत्संख्याविशिष्टपदार्थप्ररूपणम् । (५) भगवतीसूत्रम्-अत्र जीवाजीवलोकालोक-स्वसमय-परसमयादिविषये षट्त्रिंशत्सहस्र (३६०००) प्रश्नवाक्यानो समाधानम् । अस्यैव सूत्रस्य विवाहप्रज्ञप्तिस्तथा व्याख्यामज्ञप्तिरपि नामान्तरम् । (६) ज्ञाताधर्मकथाङ्गसूत्रम्-अत्राऽऽख्यायिकादिवर्णनम् । (२) सूत्रकृतांग-में जीवादिके स्वरूपका प्रतिपादनपूर्वक तीनसौ तिहसठ (३६३) एकान्तक्रियावादी आदिको उनके मतका संक्षेपसे खण्डन करके स्वसमयमें स्थापन किया है। (३) स्थानांग-में आत्मादि पदार्थों को दस स्थानोंमें स्थापित किया है। (४) समवायांग-में जीव अजीव आदिका स्वरूप और एकसंख्यक आदि पदार्थों का निरूपण है। (५) भगवती-सूत्र-में जीव, अजीव, लोक, अलोक, स्वसमय, परमसमय, आदि के विषयमें छत्तीस हजार प्रश्नोका समाधान किया गया है। भगवती-सूत्रका विवाहप्रज्ञप्ति तथा व्याख्याप्रज्ञाप्ति भी नाम हैं। (६) ज्ञाताधर्मकथांग-में विविध-धार्मिक शिक्षाप्रद कथाओंका वर्णन है। (૨) સૂત્રકૃતાંગ–એમાં જીવાદિના સ્વરૂપના પ્રતિપાદનપૂર્વક ત્રણસેને ત્રેસઠ (૩૬૩) એકાન્તક્રિયાવાદી આદિને-તેમના મતના સંજ્ઞિત ખંડનપૂર્વક સ્વસમયમાં સ્થાપન કર્યા છે. (3) स्थानांग- मी मामाही पार्थाने इस स्थानमा स्थापित ४ा छे. (૪) સમવાયાંગ- માં જીવ અજીવ આદિનું સ્વરૂપ એકસંખ્યક આદિ પદાર્થોનું નિરૂપણ છે. (५) भगवती सूत्र-सभा , अ सो , म , समय, ५२समय, આદિ વિષયેના છત્રીસ હજાર પ્રશ્નોનું સમાધાન કરવામાં આવ્યું છે. ભગવતી સૂત્રનાં વિવાહપ્રજ્ઞપ્તિ અને વ્યાખ્યાપ્રજ્ઞપ્તિ એવાં પણ નામે છે. (૬) જ્ઞાતાધર્મકથાંગ–એમાં વિવિધ ધાર્મિક શિક્ષાપ્રદ કથાઓનું વર્ણન છે. ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy