SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ पगारपर्मसञ्जीवनी टीका अ. १ मू० ४४ सम्क्त्वातिचारनिरूपणम् २६३ वे' त्यादिरूपं संशयकरणम् । परपाषण्डप्रशंसा-सर्वज्ञानुपदिष्टस्य धर्मस्य प्रशंसनम्। परपाषण्डसंस्तवः सर्वज्ञानुपदिष्टस्य धर्मस्य परिचयः। उक्तानि च शङ्कादिनां स्वरूपाणि यथा " जिणोवतत्तेसु, सव्वओ असओवि वा। असच्चत्तणससीई, सत्थे संका णिरुविया ॥१॥ सव्वओ देसओ एवं, मिच्छादसणकेखणं । सम्मत्तस्साइयारेसु, बीओ कंखत्ति कित्तिओ ॥२॥ तवोदाणाइयाणं मे, पयासेण फलं सिय । ण वत्ति संसओ जो सा, वितिगिच्छा पकित्तिया ॥३॥ सव्वन्नाणुवइस्स, धम्मस्स य पसंसणं । विण्णेया परपाखंड, -प्पसंसा जिणसासणे ॥४॥ तहेव जो परिचओ, सवन्नाणुत्तधम्मगो । पंचमो अइयारी सो, परपाखंडसंथवो ॥५॥ इति । एतच्छाया च" जिनोपदिष्टतत्त्वेषु, सर्वतोऽशतोऽपि वा । असत्यत्वसंशीतिः, शास्ने शङ्का निरूपिता ॥१॥ सर्वतो देशत एवं, मिथ्यादर्शनकाक्षणम् । सम्यक्त्वस्यातिचारेषु द्वितीयः काङ्क्षति कीर्तितः ॥२॥ तपोदानादिकानां मे प्रयासेन फलं स्यात् । न वेति संशयो यः सा विचिकित्सा प्रकीचिंता ॥३॥ सर्वज्ञानुपदिष्टस्य, धर्मस्य च प्रशंसनम् । विज्ञेया परपाषण्डप्रशंसा जिनशासने ॥४॥ तथैव यः परिचयः, सर्वज्ञानुक्तधर्मगः । पञ्चमोऽतीचारः स, परपाषण्डसंस्तवः ॥५॥" इति । इति सूत्रार्थः ॥४४॥ शंका आदिका स्वरूप और भी कहा है-[गा०१-५]। इन गाथाओंका अर्थ ऊपर आचुका है ॥४४॥ શંકા આદિનું સ્વરૂપ બીજી રીતે પણ કહેલું છે.-(ગા. ૧–૫) એ ગાથાઓને અર્થ ઉપર આવી ગયે છે. (૪). ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy