SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ. १ स० ४२ (६) आनन्दोपभोगपरिभोग० २५७ टीका-'गन्धे'-ति कषायेण रक्ता शाटीकाषायी, गन्धमधाना गन्धयुक्ता वा शाटी गन्धकापायी तस्याः, साई शरीरं मोञ्छितुं सुरवासितायाः कषायरागरक्ताया आर्द्रनयनिकाया इत्यर्थः, अन्यत्र अन्यत्, न ' व्यवहरिष्यामी'ति शेषः, फलितमाह-अवशेषमित्यादि, एवमग्रेऽपि। 'आर्द्रयष्टी'-ति-आबो-हरितो यो यष्टिमधुरेत भाम्ना प्रसिद्धी वनस्पतिविशेषस्तस्मात् । 'क्षीरे' ति-क्षीरं च तदामलकंश्रीगमनकम्-अनम्लं धात्रीफलं तस्मादेकस्मादन्यत्फलान्तरं न व्यवहरिष्यामि । 'सुरभे'-रिति-मुरभेः रमणीयात्, गन्धाटकात् गन्धयुक्तोऽट्टो गोधूमादिचू स एव गन्धाटकस्तस्मा त्। 'उष्ट्रि के'-ति-उष्ट्र इव प्रतिकृतिरुष्ट्रिका-बृहदाकारं तैला. दिमृद्भाण्डं, तत्पूरणं प्रयोजनं येषां ते घटा अप्युपचारादुष्ट्रिकास्ततश्चोष्ट्रिका १-'तेन रक्तं रागात्' इत्यण, टिड्डेति डीप् । २-'इवे प्रतिकृतौ' इति कन्, स्त्रीत्वं तु लोकात् प्राकृतगर्वैचित्र्याद्वा। 'तयाणंतरं च णं उवभोगे० ' -त्यादि ॥ २२-४२ ॥ टीकार्थ-इसके अनन्तर आनन्द गाथापातने उपभोग-परिभोग विधिका प्रत्याख्यान करते हुए आर्द्रनयनिका (शरीर पोछनेके कपड़े-अंगौछे )का प्रत्याख्यान किया कि-भीगे हुए शरीरको पोंछने के लिए एक सुगन्धित और काषाय आर्द्रनयनिका (अंगोछे)के सिवाय अन्य सबका प्रत्याख्यान करता हूँ ।।२२। इसके बाद दातौनका परिमाण किया कि-हरी यष्ठियधु (जेठीमध-मुलैठी)के अतिरिक्त और सब दातौनोंका प्रत्याख्यान करता हूँ ॥ २३ ॥ इसके बाद फलविधिका परिमाण किया कि एक क्षीर आमलक (मीठे आमले )के सिवाय अन्यफलोंका परित्याग करता हूँ॥२४॥ इसके बाद अभ्यञ्जनविधिका परिमाण किया कि-शतपाक-सहस्त्रपाक तेलोंके सिवाय और सब अभ्यञ्जनका प्रत्याख्यान करता हूँ॥ २५ ॥ टीकार्थ- " तयाणंतरं च णं उपभोगे - त्यादि" त्या२पछी मान ગાથા પતિએ ઉપભેગ – પરિભેગ. વિધિનું પ્રત્યાવન કરતાં અનિયમિકા (શરીર લૂછવાન. અંગૂછ નું પ્રત્યાખ્યાન કર્યું કે- ભીંજાયેલા શરીરને લૂછવા માટે એક સુગંધિત અને કાષાય આદ્રનયનિકા સિવાય બીજા બધનું પ્રત્યાખ્યાન કરૂં છું. (૨૨). પછી દાતણનું પરિમાણ કર્યું કે–લીલી યષ્ટિમધું (જેઠીમધની સાંઠી) સિવાય બીજા બધા દાતણનું પ્રત્યાખ્યાન કરૂ છું. (૨૩). પછી ફળવિધિનું પરિમાણ કર્યું કે એક મીઠાં આંબળા સિવાય બીજા ફળનો પરિત્યાગ કરું છું. (૨૪). પછી અજયંજન વિધિનું પરિમાણ કર્યું કે-શતષિાક તથા સહસપાક તે સિવાય બીજાં બધાં અત્યંજનનું પ્રત્યાખ્યાન કરૂં છું. (૨૫). પછી ઉદ્વર્તન વિધિનું પરિમાણ કર્યું કે-રમણીય ઘઉં આદિના એક આટા સિવાય બીજા ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy