SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका सू० 11 धर्म० अतिथिसंविभागवतम् 243 (१२-अतिथिसंविभागवतम्) अतिही समणो तस्स,-न्नप्राणाइममप्पणं / सकारज्जेहि-मइहि,-संविभागो पकित्तिओ // 1 // इति / एतच्छाया च " अतिथिः श्रमणस्तस्यानपानादिसमर्पणम् / सत्काराद्यैरतिथिसंविभागः प्रकीर्तितः // 1 // इति / गतं पोषधोपवासव्रतम् / अथ द्वादशमाह-'अतिथी'-ति-अविधमानस्तिथियस्यासावतिथि:-साधुः-प्राकृतजनवत्तिथ्याद्यपेक्षाराहित्येन भोजनवेलायां गृहस्थगृहे समुपस्थानात्तस्मै, सम्सङ्गतोऽर्थान्नीत्युपार्जितानां कल्पनीयानां चापपानादीनां देशकालश्रद्धासत्कारक्रमैर्विशिष्टो भागः-स्वात्मकल्याणभावनया समर्पणम्अतिथिसंविभागः / / इति द्वादश व्रतानि समाप्तानि / [संलेखना] संपाइऊण वारस, वयाइं एवं पवुत्तरीईए / णिक्खमणिज कजो, तयसत्तीए य संथारो // 1 // (12 बारहवें व्रतका वर्णन.) / (4) अतिथिसंविभाग व्रत-जिसकी तिथि निश्चित न हो उसे अतिथि अर्थात् साधु कहते हैं। प्राकृत जनके समान तिथि आदिकी अपेक्षा न रख कर, भोजनके समय गृहस्थके घर पहुँचनेवाले साधुकोन्यायसे उपार्जित कल्पनीय अन्न-पान आदि, देश, काल, श्रद्धा और सत्कार आदिके साथ आत्म-कल्याणकी भावनासे समर्पण करना अतिथिसंविभाग व्रत है / / इति श्रावकके बारह व्रत समाप्त // 12 // (12) मारभुत (4) અતિથિ સંવિભાગ વ્રત–ઉની તિથિ નિશ્ચિત ન હોય તેને અતિથિ અર્થાત્ સાધુ કહે છે. પ્રાકૃત જનની પિઠે તિથિ આદિની અપેક્ષા ન રાખતાં ભજનને સમયે ગૃહસ્થને ઘેર પહોંચનારા સાધુને ન્યાયથી ઉપાર્જિત કપનીય અન્ન-પાન આદિ, દેશ, કાલ, શ્રદ્ધા અને સત્કાર આદિએ કરીને આત્મકલ્યાણની ભાવનાથી સમર્પણ કરવાં એ અતિથિસંવિભાગવત છે. ઈતિ શ્રાવકના બાર વ્રત સમાપ્ત ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy