SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ पगारधर्मसजीवनी टीका अ० १ ० ११, धर्म० स्वदारसन्तोषव्रतम् २११ तम्हा कन्ना-वेस्सा,-परइत्थीणं सयेव संचाओ। फलिओ परिसंखाए, परपडिसेहा सदारसद्देणं ॥ २ ॥ परिणीया विहिपुन्वं, जा सेव हि दारसद्दओ पच्चा । तत्य य 'स'-पया चाओ, कन्ना-वेस्सा-परत्थीणं ॥ ३ ॥ तेणं कयकीयाणं, सुकुक्कोयाइहिं णीयाणं । सम्वेसिं पडिसेहो, वियक्खणेहिं सयं विवित्त वो ॥४॥ तस्मात्कन्या-वेश्या-परस्त्रीणां सदैव संत्यागः । फलितः परिसंख्यया परप्रतिषेधात्स्वदारशब्देन ॥२॥ परिणीता विधिपूर्व या सैव हि दारशब्दतो वाच्या । तत्र च 'स्व'-पदात्यागः कन्या-वेश्या-परस्त्रीणाम् ॥३॥ तेन क्रयक्रीतानां, शुल्कोत्कोचादिभिश्च नीतानाम् ।। सर्वासां प्रतिषेधी, विचक्षणः स्वयं विवेक्तव्यः ॥ ४ ॥ स्वदारास्तैराभिजपत्नीमात्रेण सन्तोषः स्वदारसन्तोषः-परस्त्रीवेश्यादितः सर्वथा विरमणमिति तु फलितोऽर्थः । ननु क्रयक्रौता-वेश्या-कन्यकादयोऽपि स्वदारा एव स्वाधीनीकृतत्वेन पस्नीत्वाविशेषादिति चेद्वन्त विभ्रान्तोऽसि, गजनिमीलिकया शृङ्गपुच्छयोरेकी-करणस्वदार कहते है । स्वदारमें ही सन्तोष होना स्वदार-सन्तोष कहलाता है। अर्थात् परस्त्री-वेश्या आदिसे सर्वथा निवृत्त होना और धर्मपत्नीमें ही सन्तोष रखना स्वदार-संतोष व्रत है। __ शंका-कीमत देकर खरीदी हुई वेश्या कन्या आदिभी स्वदार है क्योंकि उन्हे अपने अधीन कर लिया है, इसलिये उन्हे भी पत्नी मानना चाहिए। 'समाधान-- खेद है, तुम्हे भ्रम हो गया। तुम आँखे मींचकर सींग और पूंछको एक कर रहे हो, भगवानके अभिप्रायका विचार नहीं સંતોષ રાખવે એ સ્વદાર–સતેષ કહેવાય છે. અર્થાત્ પરસ્ત્રી-વેશ્યા થવું અને ધર્મપત્નીમાં જ સંતોષ રાખવે, એ સ્વદારસંતોષ વ્રત છે. • શકા-કીંમત આપીને ખરીદેલી વેશ્યા કન્યા આદી પણ સ્વદાર છે. કારણકે તેને પોતાને અધીન કરી લેવામાં આવી હોય છે, માટે એને પણ પત્ની માનવી જોઈએ. સમાધાન–દિલગીરીની વાત છે કે તમને છમ થઈ ગયે છે. તમે આંખ મીંચીને શીંગડાં–પૂછડાને એક કરી રહ્યા છે અને ભગવાનના અભિપ્રાયને ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy