SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ अगारसञ्जीवनी टीका अ० १ ० ११ अहिंसाव्रतवर्णनम् धर्मस्वरूपम्। धर्मः भाग्-व्याख्यातस्वरूपः पूर्णदयामयमप्रवृत्तिरूपत्वादहिंसा मूलस्तीर्थकरोपदिष्टः॥ द्वादशवतानि. (१-अणुव्रतम्-स्थूलमाणातिपातविरमणम् ) हवए थूलप्पाणाइवायओ विरमणं वयं पढमं । दुविहा थूला हिंसा, संकप्पाऽऽरंभयाभेया ॥ १ ॥ एतच्छाया च " भवति स्थूलमाणातिपाततो विरमणं व्रतं प्रथमम् । द्विविधा स्थूला हिंसा, संकल्पाऽऽरम्भजाभेदात् ॥ १॥ 'द्वादशे'-ति,-द्वादश विधाः प्रकारा यस्य तम् , तदेव दर्शयति-'तद्यथे' -त्यादिना-वियते-माप्यते सद्गतिरनेनेति व्रतं नियम इत्यर्थः, पञ्चत्वादत्र व्रतानीति बहुवचनम् । अणूति लघूनि च तानि व्रतान्यणुव्रतानि, अणुत्वं च महाव्रता धर्मका स्वरूप. धर्मका पहले व्याख्यान कर चुके हैं । जो पूर्ण दयामय प्रवृत्तिरूप होनेसे अहिंसा-मूलक और तीर्थकर भगवान् द्वारा उपदिष्ट हो, वही धर्म है। __वह धर्म बारह प्रकार का है। जिससे सद्गतिकी प्राप्ति हो वह व्रत कहलाता हैं । जो महावतों से छोटा व्रत हो उसे अणुव्रत कहते हैं। अणुव्रत पांच हैं, वे इस प्रकार है धनु २१३५ પહેલાં ધર્મનું વ્યાખ્યાન કરી ગયા છીએ. જે પૂર્ણ દયામય પ્રવૃત્તિરૂપ ઈને અહિંસામૂલક અને તીર્થકર ભગવાન દ્વારા ઉપદિષ્ટ છે, તેજ ધર્મ છે. એ ધર્મ બાર પ્રકારનું છે. જેથી સગતિની પ્રાપ્તિ થાય તે વ્રત કહેવાય છે. જે મહાવ્રતોથી નાનું વ્રત હેય તેને અણુવ્રત કહે છે. અણુવ્રતે પાંચ છે, તે A प्रमाणे: ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy