SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसज्जीवनी टीका अ० १ सू० ११ धर्म० सप्तभङ्गी १८९ 'स्यादवक्तत्य मेवे ' - ति विधि-निषेधौ च प्रकल्प्य पञ्चमः (५) । 'स्यान्नास्त्येवे'ति केवलं निषेधं ' स्यादवक्तत्यमेवे - ति यौगपद्येन विधिनिषेधौ च प्रकल्प्य षष्ठः (६)। 'स्यादस्त्येवे' - ति केवलं विधि 'स्यान्नास्त्येवे' - ति केवलं निषेधं 'स्यादवक्तव्यमेवे' - ति यौगपद्येन विधिनिषेधौ च प्रकल्प्य सप्तमः (७) । [ भङ्गानां स्पष्टीकरणम् ] तत्र - स्यात् = कथञ्चित् परकीयद्रव्य क्षेत्र काल-भावानपेक्षतया केवलं स्वकीय(५) 'स्यादस्त्यवक्तव्यमेव सर्वम्, - - अर्थात् प्रत्येक पदार्थ अस्तित्ववान् होता हुआ अवक्तव्य है । यह भंग, पहले और चौथे भंगके सम्मेलन से बना है, इसमें केवल विधि और युगपद् विधि-निषेध की विवक्षा है । (६) 'स्यान्नास्त्य वक्तव्यमेव सर्वम्'- अर्थात् प्रत्येक पदार्थ नास्तित्ववान् होता हुआ अवक्तव्य है । यह भंग, दूसरे और चौथे भंगके मिश्रण से बना है । इसमें केवल निषेध और युगपद् विधि-निषेध की विवाक्षा है । (७) 'स्यादस्ति नास्ति- अवक्तव्यमेव सर्वम्'- प्रत्येक पदार्थ अस्तिस्ववान् तथा नास्तित्ववान् होता हुआ अवक्तव्य है । यह भंग तीसरे और चौथे भंगको मिलाने से बना है । इसमें क्रमशः विधि - निषेध और युगपद् विधि-निषेधको विवक्षा है । ( सातों भंगों का स्पष्टीकरण ) (१) जब हम कहते हैं - 'घड़ा है' तो घटविषयक द्रव्यादिचतुष्टय (4) स्यादस्त्यवक्तव्यमेव सर्वम् अर्थात् प्रत्येक पहार्थ अस्तित्ववान् होवा સાથે અવકતવ્ય છે. આ ભાંગે પહેલા અને ચાથા ભાંગાના સંમેલનથી ખન્યા છે, એમાં કેવળ વિધિ અને યુગપત્ વિધિ–નિષેધની વિવક્ષા છે. (९) स्यान्नास्त्यवक्तव्यमेव सर्वम्--र्थात् प्रत्येक पार्थ नास्तित्ववान् डोवा સાથે; અવકતવ્ય છે. આ ભાંગા ખીજા અને ચેાથા ભાંગાના મિશ્રણથી બન્યા છે. એમાં ... કેવળ નિષેધ અને યુગપદ્ વિધિ-નિષેધની વિવાક્ષા છે. (७) स्यादस्ति नास्ति - अवक्तव्यमेव सर्वम्--र्थात् प्रत्येक पहार्थ अस्तित्ववान् તથા નાસ્તિત્વવાન્ હાવા સાથે અવકતવ્ય છે. આ ભાંગે ત્રીજા અને ચાથા ભાંગાના મિશ્રણથી બન્યા છે. એમાં ક્રમશઃ વિધિ-નિષેધ અને યુગપદ્ વિધિ-નિષેધની વિવાક્ષા છે. [ साते सांगा स्पष्टी४२ ] ." (૧) જ્યારે આપણે કહીએ છીએ કે ' घडो छे", त्यारे घटविषय ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy