SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ उपासकदशाइस प्रियमेव वदेत्सत्य,-मपृष्टो नोत्तरं स्पृशेत् ॥२२॥ मध्ये कस्यापि वार्ताया, विच्छेदं न समाचरेत् । न ब्रूयात्स्वगृहच्छिद्रं, पुरतो यस्य कस्यचित् ॥२३॥ नैव वस्तु व्यवहारे-दज्ञातमपरीक्षितम् । न कुर्यात्कस्यचित्कीर्ति,-खण्डं विश्वासघातनम् ॥२४॥ __ योगक्षेमच्छेद-भेदौ, ग्रामादीनां न साधयेत् । न भुञ्जीतावण्टयित्वा, वस्तु किश्चिदपि कचित् ॥२५॥ अनीत्या नार्जयेद्रव्यं, निजमूलधनापहम् । तन्नाऽऽचरेज्जातु यत्स्यादिहाऽमुत्र च गर्हितम् ॥२६॥ परस्त्रिया सहकाकी, न गच्छन्न च संवदेत् । न वा तया महैकान्तवासमासादयेदपि ॥२७॥ १ 'सत्यं चे' त्यर्थः। वदेत् , अपृष्टो नोत्तरं दद्यात् , मध्ये कस्यापि वा याश्छेदं न कुर्यात् , गृहच्छिद्रं कस्मैचिदपि न कथयेत् , किमपि वस्त्वपरीक्ष्यापरिज्ञाय च न व्यवहरेत् , कस्यापि मतिपत्तौ हस्तक्षेपं, विश्वासघातं, ग्रामादेयोंग-क्षेमयोश्छेदभेदीच न कुर्यात् , अवण्टयित्वा किश्चिदपि न जातु भुञ्जीत, अनीतिवृत्या द्रव्यं नार्जयेत् , उभयलोकविरुद्धं पूछे उत्तर न दे, कोई बात-चीत करता हो तो बीचमें न बोले, घरकी बुराई किसीसे न कहे, विना जाने और परीक्षा किये किसी वस्तुका व्यवहार न करे, किसीको प्रतिपत्तिमें हस्तक्षेप न करे, विश्वासघात न करे, ग्राम नगर आदिके योग-क्षेम (अलब्ध वस्तुके लाभ करने और लब्धकी रक्षा करने) में विघ्न न डाले । विना बांटे (पासमें बैठे हुऔको विना दिये) कभी किसी वस्तुको न खावे, अन्यायसे धनोपाजन न करे, इसलोक परलोकसे प्रतिकूल न करे, परस्त्री के साथ येपना) शेगानी साथ विवाह-समधनी परित्या॥ ४२, प्रिय सत्य बोले, વિના પૂછયે ઉત્તર ન દે. કઈ વાતચીત કરતા હોય તેના વચ્ચે ન બેલે, ઘરના છિદ્રની વાત કોઈને ન કહે, ઓળખ્યા વિના અને પરીક્ષા કર્યા વિના કેઈ વસ્તુને વ્યવહાર ન કરે, કોઇની પ્રતિપત્તિમાં હાથ ન ઘાલે, વિશ્વાસઘાત ન કરે, ગ્રામ નગર આદિના ચાગક્ષેમમાં (અલબ્ધ વસ્તુનો લાભ કરવામાં અને લબ્ધ વસ્તુની રક્ષા કરવામાં) વિન ન નાખે, વહેંચ્યા વિના (પાસે રહેલાઓને ભાગ અપ્યા વિના) કદાપિ કે વસ્તુ ન ખાય, અન્યાયથી ધનપાન ન કરે, ઈહલોક પરલોકથી પ્રતિકૂળ કાર્ય ન કરે, પરસ્ત્રીની સાથે એક ન જાય, ન બેલે ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy