SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ - अगारधर्मसञ्जीवनी टीका अ.१ मू. ११ धर्म० सुचीर्णकर्मादिस्वरूपवर्णनम् १२९ [ धर्मकथामूलम् ] मुचिण्णफला भवंति, दुचिण्णा कम्मा दुचिण्णफला भवंति।फुसइ पुण्णपावे। पञ्चायंति जीवा । सफले कल्लाण-पावए । [ धर्मकथाछाया ] सुचीर्णानि कर्माणि सुचीर्णफलानि भवन्ति, दुधीर्णानि कर्माणि दुश्चीर्णफलानि भवन्ति स्पृशति पुण्य-प्रापे। प्रत्याया(य)न्ति जीवाः। सफले कल्याण पापके। जीवोऽजीवत्वेऽजीवः' इत्यादि । सबै नास्तीति- अजीवत्वेऽजीवोऽपटत्वेऽपटः । इत्येवंरूपो भावो नास्तिभावस्तम् । सुचीर्णानि=सु-प्रशस्ततया संपादितानि, क आणि दानादीनि, सुचीर्णफलानि सुचीर्ण फलं येषां तानि-सुचरितमूलकत्वात्पुण्यकर्मबन्धादिफलवन्तीत्यर्थः। दुश्चीर्णानि-कुत्सितानीत्यर्थः,दुश्वीर्णफलानि कुत्सितफलवन्ति । स्पृशतिबध्नाति । के ? इत्याह-पुण्य-पापे इति, पुण्यं च पापं चेति ते अर्थाच्छुभतदितरक्रियाभिस्तत्र शुभक्रियाभिः पुण्यमशुभक्रियाभिश्च पापं बध्नातीति यथासंख्यं समन्वयो विधेयः । ___ ननु जीवस्य शरीरेण सहैव नाशात्कः पुण्य-पापे स्पृशतीति चेत्तत्राह-प्रत्या-इति प्रत्यायान्ति=पुनरुद्भवन्ति जीवाः मागिनः, सर्व एव जीवा मृत्वा मृत्वा पुनरुत्पधन्ते न तु भस्मान्तमेव सर्वमिति भावः एतेनहोने पर अजीव है' इत्यादि । अजोवत्वे अजीवः, अपटत्वेऽपटः' इस प्रकारके भावकों नास्तिभाव कहते हैं। प्रशस्त रूपसे संपादित कर्म अर्थात् दान आदि शुभकर्म शुभ फल देनेवाले होते हैं और दुष्कर्म दुष्फल देनेवाले होते हैं । शुभक्रियाओंसे पुण्य बंधता है और अशुभक्रियाओंसे पापकर्म बंधता है । शंका-शरीरके साथ जीवका भी नाश हो जाता हैं, फिर पुण्य-पापका कौन बांधता है ? समाधान-समस्त जीव पुनः-पुनः जन्म-मरण करते हैं, 'अोवत्वे अजीवः, अपटत्वे-अपटः' से न सापने नास्तभाव छ. પ્રશતરૂપ સ પાદિત કમ અર્થાત્ દાન આાદ શભક શુભફળ દેનારાં હોય છે અને દુષ્કર્મ દુષ્કળ દેનારાં હોય છે. શુક્રિયાઓથી પુણ્ય બધાય છે અને અશુભકિયાએ પાપકર્મ બંધાય છે. શંકા–શરીરની સાથે જીવને પણ નાશ થઈ જાય છે, તો પછી પુયપાપ કેણ બાંધે છે? સમાધાન–બધા જ પુના પુનઃ જન્મ મરણ કરે છે, શરીરની સાથે ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy