SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ अगारसञ्जीवनी टीका अ० १ सू० ११, धर्म० नरकादिस्वरूपवर्णनम् १२१ [ धर्मकथामूलम् ] रगा, रइया, तिरिक्खजोणिया, तिरिक्खजोणिणीओ, माया, पिया, रिसओ, [ धर्मकथाछाया ] नरकाः, नैरयिकाः, तिर्यग्योनिकाः, तिर्यग्योनयः (स्त्रियः), माता, पिता, ऋषयः, अर्हन्तः = अर्हन्ति सिद्धिपदं ये ते, एतद्विस्तृतव्याख्या च मत्कृतायां श्रमणसूत्रस्य मुनितोषण्यां टीकायां कणेहत्यावलोकनीया । चक्रवर्त्तिनः = पट्खण्डभरतस्वामिनो भरतादयो द्वादश । बलदेवाः प्रसिद्धः । वासुदेवाः = त्रिखण्डभरतेश्वर प्रसिद्धाः । नरका= नरान् कायन्ति = यातनाप्रदानद्वारा शब्दयन्तीति, यद्वा यातना मापन्ना नराः कायन्ति = शब्दायन्ते यत्र तोदृशाः पापिनां यातनास्थानविशेषा रत्नप्रभादिलक्षणाः । नैरयिकाः = निर्गतः अयः =शुभफलं येभ्यस्ते निरयास्तत्र भवा नरक निवासिन इत्यर्थः । तिर्यग्योनिकाः = तिर्यग्योनिभवाः = देवमनु जो सिद्धि पद प्राप्त करनेको अर्ह (योग्य) हो गये हैं वे अर्हन्त हैं । 'अर्हन्त' की विस्तृत व्याख्या मेरी बनाई हुई श्रमणसूत्रकी मुनितोषणी टीकामें देख लेना चाहिए । जो छ खण्ड वाले भरत क्षेत्र के पूर्ण स्वामी हों वे चक्रत हैं । भरत आदि बारह चक्रवर्ती [इस अवसर्पिणी कालके ] है । बलदेव प्रसिद्ध है भरत क्षेत्रके तीन खण्डोंके स्वामीको वासुदेव कहते हैं। विविध प्रकार की यातनाएँ देकर जीवांसे जो चिल्लाहट (हाहाकार) मचवाते हैं, अथवा यातनाओंकों प्राप्त जीव जहां हाहाकार मचाते हैं, वह नरक है । अर्थात पापी जीवोकी यातनाओंके स्थान - रत्नप्रभा आदि को नरक कहते हैं । જે સિદ્ધિપદ પ્રાપ્ત કરવાને અહુ` (યેાગ્ય) થઇ ગયા છે તે અન્ત છે. ‘અન્ત’ ની વિસ્તૃત વ્યાખ્યા મારી ખનાવેલી શ્રમણુસૂત્રની ‘સુનિતાષણી' ટીકામાં પૂર્ણ રીતે लेह सेवा. જે છ ખંડવાળા ભરત ક્ષેત્રના પૂ` સ્વામી હોય તે ચક્રવતી છે. ભરત આદિ ખાર ચક્રવતી (આ અવસર્પિણી કાળના ) છે. ખળદેવ પ્રસિદ્ધ છે. ભરતક્ષેત્રના ત્રણ ખડાના સ્વામીને વાસુદેવ કહે છે. વિવિધ પ્રકારની યાતનાઓ આપીને જીવેા પાસે જે કળાટ ( હાહાકાર ) કરાવ છે, અથવા યાતાના પામેલા જીવા જયાં હૈ'હાકાર મચાવે છે, તે નરક છે. આર્થાત્ પાપી જીવેાની યાતનાઓનાં સ્થાન રત્નપ્રભા આદિને નરક કહે છે. ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy