SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० श्रु.२ व.६ कमलादिदेवानां चरित्रवर्णनम् ८३५ टीका-'छटोवि' इत्यादि षष्ठोऽपि वर्गः पश्चमवर्गसदृशः । नवरम्-एतावान् विशेषः-अत्र महाकालादीनाम् उत्तरीयाणामिन्द्राणामग्रमहिष्यः । एताः सर्वाः पूर्वभये साकेतनगरे उत्तरकुरूद्याने पाचप्रभुसमीपे पत्रजिताः मातरः पितरो दुहितरः सदृशनामकाः। शेषं तदेव सर्व वाच्यम् ॥ सू० ११ ॥ इति धर्ककथानां षष्ठो वर्गः समाप्तः ॥ ६॥ -षष्ठवर्ग प्रारंभः'छट्टो वि वग्गो पंचमवग्गसरिसो' इत्यादि। टीकार्थः-(छटो वि वग्गो पंचमवग्गसरिसो, णवरं महाकालादीणं उत्तरिल्लाणं इंदाणं अग्गमहिसीओ पुन्वभवे सागेयनयरे उत्तरकुरुउ. जाणे माया पिया धूया सरिसणामया सेसं तं चेव ११) छठा वर्ग भी पंचमवर्ग के जैसे ही है । परन्तु इसमें जो उसकी अपेक्षा विशेषता है -वह इस प्रकार है-इस अध्ययन में उत्तर दिशा के इन्द्र महाकाल आदिकों की अग्रमहिषियों का वर्णन है। ये सब अग्रमहिषियां पूर्वभव में साकेत नगर (अयोध्या) में उत्तर कुरु नामके उद्यान में पार्श्वप्रभु के समीप प्रवजित हुई हैं। माता पिता एवं पुत्रियां ये सब एक जैसा नामवाले हैं। बाकी का इनके विषय का समस्त कथन कालीदेवी के वर्णन जैसा जानना चाहिये। -षष्ठवर्ग समाप्त: છઠ્ઠો વગ પ્રારંભ – 'छट्ठो वि वग्गो पंचम वासरिसा' इत्यादि(छट्टो विवग्गो पंचमवग्गसरिसो, णवरं महाकालादीणं उत्तरिल्लाणं इंदाणं अग्गमहिसीओ पुत्वभवे सागेय नयरे उत्तरकुरु उजाणे मायापिया धूया सरिस णामया सेसं तं चेव ११) છ વર્ગ પણ પાંચમા વર્ગના જેવો જ છે. પરંતુ આમાં જે તેના કરતાં વિશેષતા છે, તે એ પ્રમાણે છે કે આ અધ્યયનમાં ઉત્તર દિશાના ઈન્દ્ર મહાકાલ વગેરેની અગ્રમહિષીઓ (પટરાણીઓ) નું વર્ણન છે. આ બધી અગમહિષીઓ પૂર્વભવમાં સાકેત નગરમાં ઉત્તરકુરૂ નામના ઉદ્યાનમાં પાર્શ્વ પ્રભુની પાસે પ્રવજિત થઈ છે. માતાપિતા અને પુત્રીએ બધાં એક સરખાં નામવાળાં છે. એમના વિષેનું બાકીનું બધું કથન કાલી દેવીના વર્ણન જેવું જાણવું જોઈએ. છઠ્ઠો વર્ગ સમાસ, श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy