SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथासूत्रे 6 'संबोहिज्जम णेवि ' संबोध्यमानोऽपि धर्मो नो संबुध्यते=प्रतिवोधं न प्राप्नोति । तं तत्तस्मात् कारणात् श्रेयः खलु मम कनकध्वजं राजानं तेतलिपुत्राद् विपरि णमयितुम् = तेतलिपुत्रविषये कनकध्वजस्य मानसिको भावो यथा विपरिणतो भवेतथा कर्तुमुचितम् इतिकृत्वा = इति मनसि विचार्य एवं संप्रेक्षते - विचारयति सप्रेक्ष्य कनकध्वज तेतलिपुत्राद् विपरिणमयति- विपरीतं करोति । ततः खलु तेतलिपुत्र : 'कलं ' कल्ये द्वितीयस्मिन् दिने प्रायः ' पहाए जाव पाय च्छित्ते ' स्नातो यावत् प्रायश्चित्तः = स्नातः = कृतस्नानः यावत् पदेन कृतबलिकम = काकादि निमितं कृताभाभागः कृतकौतकमांगल्पप्रायश्चित्तः = कतानि कौतुकानि दुःस्वप्नादिदोपनिवारणार्थ मषीपुण्ड्रादीनि माङ्गल्यादीनि = मङ्गलकारकाणि दुर्वाक्षतादी नि =प्रायश्चित्तवदवश्यं कर्त्तव्यानि येन सः, 'आसक्खंधवरगए ' अश्वस्कन्धवरगतः=अश्वारूढः बहुभिः पुरुषैः संपरिवृतः स्वस्माद् गृहाद् निर्गच्छति, निर्गत्य भिक्खणं २ संबोहिजमाणे वि धम्मे नो सबुज्झइ, तं सेयं खलु मम कणगज्झयं राधे तेतलिपुत्ताओ विष्परिणमेत्तर ति कट्टु एवं संपेहेइ ) तब उस पोट्टिल देवको ऐसा आध्यात्मिक यावत् मनोगत संकल्प उत्पन्न हुआ कनकध्वज राजा तेतलिपुत्र अमात्यका आदर करते हैं यावत् वे उनके सुख साधन की सामग्री बढा दिया है - इसलिये मेरे द्वारा बार बार प्रतिबोधित करने पर भी वे धर्म में प्रतिबुद्ध नही बन रहे हैं- प्रतिबोध को प्राप्त नहीं हो रहे हैं। इसलिये मुझे अब ऐसा करना चाहिये कि जिससे तेतलिपुत्र के विषय में कनकध्वज राजा का मानसिक विचार बदल जावे। इस प्रकार का विवार उस देवके मनमें जगा (सपेहित्ता कणगज्झयं तेतलिपुत्ताओ विपरिणामेइ, तरणं तेतलिपुत्ते कल्लं पहाए ७० सबोहिज्जमाणे विधम्मे नो संबुज्झर, तं सेयं खलु मम कणगज्ज्ञयं रावं तेतलिपुत्ताओ विष्परिणामेत्तर तिकट्टु एवं संपेहेइ ) ત્યારે તે દેવરૂપ પેાટ્ટિલાના જીવ દેવને એવા આધ્યાત્મિક યાવત્ મને ગત સંકલ્પ ઉદભવ્યે કે રાજા કનકધ્વજ અમાત્ય તેતલિપુત્રને આદર કરે છે ચાવત્ તેઓએ તેમની બધી જાતની સુખસગવડની સામગ્રીમાં વધારો પણ કરી આપ્યા છે, એથી મારાવડે વારંવાર પ્રતિષ્ઠાધિત કરવા છતાંએ તેઓ ધર્મમાં પ્રતિબુદ્ધ થઈ જતા નથી એટલે કે તેમને વારવાર પ્રેરણા આપવા છતાં પ્રતિષેધ થયા નથી. એટલા માટે હું હવે એ પ્રમાણે કઈક કરૂ' કે જેથી રાજા કનકધ્વજના માનસિક વિચારા અમાત્ય તેતલિપુત્રને માટે પ્રતિકૂળ થઈ જાય તે ધ્રુવે મનમાં આ જાતને વિચાર કર્યાં, ( संपेहिता कणगज्झयं तेतलिपुत्ताओं विपरिणामेह तपणं तेतलिपुत्ते कल्लं हा जाब पायच्छित्ते आसखधवरगए, बहूर्हि पुरिसेहि संपरिबुडे, साओ गिहाओ, શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy